Book Title: Karmprakrutau Udirnakaranam
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 168
________________ कर्मप्रकृतिः ॥८४॥ Bak निरयतिर्यगानुपूर्व्याः संक्लिष्टा निजकगतीनां तृतीये समये वर्तमाना उत्कृष्टानुभागोदीरणास्वामिनः ॥६७॥ जोगते साणं सुभाणमियरासि चउसु वि गईसु । पज्जतुक्कडमिच्छस्सोहीणमणोहिलद्धिस्स ॥६८॥ (०) - 'जोगते से साणं सुभाणं'ति । सजोगिकेवलिस्स अंते सब्वोवहणाए वहमाणस्सं 'सेसाणं 'ति भणिय| सेसाणं सुभपगतीणं, कयरासिं ? भन्नइ-तेजतिगसत्तगं, सुभवन्नेक्कारसगं मउयलहुयहीणं, अगुरुलहुगं, थिरसुभसुभगं, आएज्जं, जसं, निमिणं, उच्चागोयं, तित्थकर नामाणं, एयासिं पणुवीसाणं पगतीणं उक्कोसाणुभाग उदीरणा लब्भति । 'इयरासिं चउसु वि गतीसु पज तु कडभिच्छस्स' त्ति । इयरासिं अपसत्यपगतीणं चउगतिगो मिच्छादिट्ठी सव्वाहिं पज्जत्तीहिं पजत्तो ओहिनाणवजाणं चउन्हं नाणावरणाणं केवलदंसणावरण भिच्छत्त सोलस कसाय कुवन्ननवगं कक्खडगरुगहीणं अधिर असुभाणं च एयासिं एक्कतीसाए पगईणं उक्कोससंकिलिट्टो उक्कोसं अणुभागं उदीरेइ । 'ओहीणमणोहिल द्विस्स' त्ति-ओहिणाणओहिदंसणावरणाणं सो चेव चउरगतितो मिच्छादिट्ठी ओहिलद्धिरहिउ उक्कोसं अणुभागं उदीरेइ । जस्स ओहिलद्धी अस्थि तस्स अणुभागो विज्जइ, विजमाणो न उक्कोसो लग्भइत्ति काउं तेण ओहिरहियग्गहणं कर्त ॥ ६८ ॥ | ( मलय ० ) - ' जो गंते 'त्ति - योगिनः सयोगिकेवलिनोऽन्ते सर्वापवर्तनरूपे वर्तमानस्य 'शेषाणां' उक्तव्यतिरिक्तानां शुभप्रकृतीनां तैजससप्तकमृदुलघुवर्जशुभवर्णाद्येकादश का गुरुलघु स्थिरशुभसुभगादेययशः कीर्तिनिर्माणोच्चै गोत्र तीर्थकानाम्रां पञ्चविंशतिसंख्यानामुत्कृष्टानुभागोदीरणा भवति । इतरासां चाशुभप्रकृतीनां मतिश्रुतमनःपर्यायज्ञानकेवलज्ञानावरण केवलदर्शनावरणमिध्यात्वषोडशकपाय कर्कशगु asa अनुभागोदीरणा ॥८४॥

Loading...

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212