Book Title: Karmprakrutau Udirnakaranam
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 162
________________ कर्मप्रकृतिः ॥८१॥ DOदददददECOM (उ०)-देवो ज्येष्ठस्थितिकत्रयस्त्रिंशत्मागरोपमायुः समाप्त:-सर्वपर्याप्तिभिः पर्याप्तः सर्वविशुद्धः पश्चन्द्रियजातित्रसबादरपर्याससातवेदनीयसुस्वरदेवगतिवक्रियसप्तकोवासरूपाणां पञ्चदशप्रकृतीनामुत्कृष्टानुभागोदीरणास्वामी ॥३०॥ अनुभागोसम्मत्तमीसगाणं से काले गहिहित्ति मिच्छत्तं । हासरहणं सहस्सारगस्स पजत्तदेवस्स ॥६॥ दीरणा (चू०)-सम्मत्तमीसगाणं से काले गहिहित्ती-वीतियसमए मिच्छत्तं जाहितित्ति सव्वसंकिलिट्ठो तंमि समए | उक्कोसाणुभागउदीरगो। 'हासरतीणं सहस्सारगस्स पजत्तदेवस्स-हासरतीणं सहस्सारगो देवो सव्वाहिं पज्जत्तीहिं पज्जत्तो उक्कोसाणुभागउदीरगो॥११॥ (मलय०)–'सम्मत्त'ति । योऽनन्तरे समये मिथ्यात्वं गृहीष्यति तस्य सर्वसंक्लिष्टस्य सम्यक्त्वसम्यग्मिथ्यात्वयोर्यथासंभवमुदये सत्युत्कृष्टानुभागोदीग्णा। तथा सहस्रारदेवस्य सर्वाभिः पर्याप्तिभिः पर्याप्तस्य हास्यरत्योरुत्कृष्टानुभागोदीरणा ॥६॥ ___ (उ०)--'से काले' त्ति-अनन्तरसमये यो मिथ्यात्वं ग्रहीष्यति तस्य सर्वसंक्लिष्टस्य सम्यक्त्वसम्पअिध्यात्वयोर्यथासंभवमुदये सत्युत्कृष्टानुभागोदीरणा । तथा सहस्रारदेवस्य सर्वाभिः पर्याप्तिभिः पर्याप्तस्य हास्यरत्योरुत्कृष्टानुभागोदीरणा ॥६१।। गइहुंडुवघायाणि?खगइनीयाण दुहचउक्कस्स । निरउक्कस्स समत्ते असमत्ताए नरस्सन्ते ॥१२॥ (चू०)–णिरयगतिहुण्डसंठाणउवघायअपसत्यविहायगतिणीयागोय, 'दुहगचउक्कस्स'त्ति-दुभगदूस्सरअणा-6 ॥८१॥ एजअजसाणं, 'निरउक्कस्स समत्तोत्ति-णेरइओ उक्कोसठितीए वट्टमाणो सव्वाहिं पजत्तिहिं पजत्ततो सब्ब FAC%DDODCARECR

Loading...

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212