Book Title: Karmprakrutau Udirnakaranam
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 142
________________ IAN अनुभागोदीरणा लक्षणयोरनुभागोदीरणामधिकृत्य परिणामप्रत्यया वेदीतव्याः। यत उत्तरवैक्रिये आहारके वा शरीरे सति समचतुरस्रादीनामनुभागोदीकर्मप्रकृतिः रणा प्रवर्तमाना उत्तरवैक्रियादिशरीरपरिणामापेक्षा, तत एषापि परिणामप्रत्यया वेदितव्या। तथा तृतीया तनुः-आहारकशरीरम् , आहा रकशरीरग्रहणाचाहारकसप्तकं गृहीतं द्रष्टव्यम् । ततोऽनुभागोदीरणामधिकृत्य परिणामप्रत्ययं वेदितव्यम् । आहारकसप्तकं हि मनुष्याणां ॥७ ॥ गुणपरिणामप्रत्ययं भवति ततस्तदनुभागोदीरणापि गुगपरिणामप्रत्ययैवेति ॥५१॥ (उ०)-सम्प्रति यासां प्रकृतीनामनुभागोदीरणा न गुणागुणपरिणामकृता नापि भवकृता ता निर्दिदिक्षुराह-समचतुरस्रसंस्थान | मृदुलघुपराघातोद्योतप्रशस्तविहायोगतिसुस्वरप्रत्येकाख्या अष्टौ प्रकृतयः 'तणू त्ति-अनुभागोदीरणामधिकृत्य तनुपरिणामप्रत्यया, | 'उत्तरतणूसु दोसु वि' त्ति-उत्तरतन्वोक्रियाहारकलक्षणयोर्द्वयोरपि करणपरिणामे सतीत्यर्थः, उत्तरवैक्रिये आहारके वा क्रियमाणे तबलादेव समचतुरस्रादीनामनुभागोदीरणा प्रवर्तमाना न गुणागुणपरिणामकृता, नापि भवकृता, किंतूत्तरवैक्रियादिशरीरपरिणामकृतेत्यर्थः । केवलगुणपरिणाममधिकृत्याह-'तणू तइया' इत्यादि । तृतीया तनुराहारकशरीरं, उपलक्षणादाहारकसप्तकं, अनुभागोदीर| णामधिकृत्य गुणपरिणामप्रत्ययं, एतद्धि गुणपरिणामेनैव भवतीत्येतदुद्दीरणापि गुणपरिणामप्रत्ययैवेति ॥५१॥ | देसविरयविरयाणं सुभगाएजजसकिनिउच्चाणं । पुव्वाणुपुग्विगाए असंखभागो थियाईणं ॥५२॥ a (चू०)-'देसविरयविरयाणं सुभगादेजजसकित्तिउच्चाणं' च-देसविरयसंजयाणं सुभगआदेजजसकित्ति. उच्चागोय गुणपरिणामपच्चइगा भवंति । तेसिं पडिवक्खजुत्तो वि जो देसविरई (विरई) वा पडिवजइ तस्स सुभगादेवजसकित्तिउच्चाणीचेवत्ति। 'पुवाणुपुवीयाए असंखभागोथियादीण'ति।पुवाणुपुव्वीयाएत्ति जहण्णा OROSPICIROES ॥७ ॥

Loading...

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212