Book Title: Karmprakrutau Udirnakaranam
Author(s): Unknown
Publisher: ZZZ Unknown
View full book text
________________
कर्मप्रकृतिः
अनुभागोदीरणा
॥७५॥
SODIDIOG
भावं अपत्तपुवस्स अणादिया। धुवाधुवा पुवुत्ता। 'अजहण्णा मोहणीए'त्ति-मोहणिज्जस्स अजहण्णा अणुभागउदीरणा सादियादि चउविहा । कहं ? भण्णइ-मोहणिजस्स जहण्णा अणुभागुदीरणा खवगस्स चरिमाए| उदीरणाए भवति । सा य सादिया अधुवा। तं मोतुं सेसा अजहण्णा। उवसंतभावं पडिवंतस्साणुभागुदीरणा णत्थि । ततो परिवडमाणस्स अजहण्णा सादिया अणुभागुदीरणा। तं ठाणमपत्तपुवस्स अणादिया अजहण्णा, धुवाधुवा पुवुत्ता। 'तस्सेसगाउ दुविकप्पत्ति।तेसिंचउण्हं घातिकम्माणं सेसगाभंगा उक्कोसाणुक्कोसाजहन्ना सादिगा अधुवा। कहं ? भण्णइ-एतेसिं उक्कोस्साणुक्कोसा य अणुभागुदीरणा मिच्छद्दिठिम्मि लब्भति तम्हा साति य अधुवा । जहण्णगउदीरणाए पुवभणियं कारणं । णामगोयवेयणीयाणं जहण्णाजहण्णा उक्कोसा य सादिया अधुवा । कहं ? भण्णइ-जहण्णाजहण्णा मिच्छद्दिहिम्मि लब्भतित्ति काउं, उक्कोसस्स पुव्वभणियं । 'आउगस्स सादिगअधुवा सव्वविगप्पा उविण्णेय'त्ति । आउगस्स सादियअधुवातो उक्कोसाणुक्कोसाजहण्णा| अजहण्णातो अणुभागोदीरणातो अधुवोदीरणात्तातो ॥५४-५५॥
(मलय०) तदेवं कृता प्रत्ययप्ररूपणा । सम्प्रति साधनादिप्ररूपणा कर्तव्या। सा च द्विधा-मूलपकृतिविषया, उत्तरमकृतिविषया च । तत्र प्रथमतो मूलप्रकृतिविषयां तां कुर्वनाह-'घाईगंति। मोहनीयवर्जानां त्रयाणां घातिकर्मणामजघन्याऽनुभागोदीरणा त्रियात्रिप्रकारा । तद्यथा-अनादिर्बुवाऽध्रुवा च । तथाहि-एषां क्षीणकषायस्य समयाधिकावलिकाशेषायां स्थितौ जवन्यानुभागोदीरणा । सा |च सादिरध्रुवाच । शेषकालं त्वजघन्या, सा चानादिधुंवोदीरणत्वात् । ध्रुवाध्रुवे अभव्यभव्यापेक्षया । तथा द्वयोर्नामगोत्रयोरनुत्कृष्टानु
HODDDDS
॥॥
ASON

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212