Book Title: Karmprakrutau Udirnakaranam
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 119
________________ ति-सो चेव असणिपाचदिनदयागयगेत्ति-मणुयाणुपुवा मामण विग्गहेण तस्स र CCCOMICROSOPARO |त्ति-सोचेव असणिपंचिंदिउ देवणिरयाणुपुव्वीणं देवणेरईएसु उववजमाणो तिसमतिएणं विग्गहेणं ततियसमये | जहण्णहितीउदीरगो।'णराण एगिदियागयगेत्ति-मणुयाणुपुवीए एगिदियागतेत्ति सो चेवेगिंदियाउ मणुयाणुपुव्वीए सव्वजहण्णहितिसंतकमिउ उव्वहिऊण मणुस्सो जाओ तिसमएणं विग्गहेणं तस्स तइयसमए वट्टमाणस्स मणुयाणुपुव्वीए जहणिया ठितिउदीरणा ॥३८॥ | (मलय०)-'अमणागयस्सत्ति। अमनस्कादसंज्ञिपञ्चेन्द्रियादुद्धृत्य देवेषु नारकेषु वा मध्ये समागतस्य सुरगतिनिरयगतिक्रियाङ्गोपाङ्गनाम्नां स्वस्वायुर्दीपस्थित्यन्ते जघन्या स्थित्युदीरणा । एतदुक्तं भवति-असंज्ञिपश्चेन्द्रियः सर्वजघन्यां सुरगत्यादिस्थिति बद्ध्या बन्धानन्तरं च दीर्घकालं तत्रैव स्थित्वा देवेषु नारकेषु वा मध्ये पल्योपमासंख्येयभागमात्रायुःस्थितिकः समुत्पन्नः, ततस्तस्य देवस्य नारकस्य वा स्वस्वायुषश्चिरस्थित्यन्ते-चरमसमये वर्तमानस्य यथायोगं देवगतिनरकगतिक्रियाङ्गोपाङ्गनाम्नां जघन्या स्थित्युदीरणा । तथा स एवासंज्ञिपश्चेन्द्रियो देवस्य नारकस्य वा भवस्यापान्तरालगतौ वर्तमानो यथासंख्यं देवानुपूर्व्या नारकानुपूर्व्याश्च तृतीयसमये | जघन्यां स्थित्युदीरणां करोति । 'नराण एगिदियागयगे ति-एकेन्द्रियः सर्वजघन्यमनुष्यानुपूर्वीस्थितिसत्कर्मा एकेन्द्रियभवादद्धृत्य | मनुष्येषु मध्ये उत्पद्यमानोपान्तरालगतौ वर्तमानो मनुष्यानुपूर्व्यास्तृतीयसमये जघन्यस्थित्युदीरणास्वामी भवति ॥३८॥ (उ०)-अमनस्कादसंज्ञिपश्चेन्द्रियादुद्धृत्य देवेषु नारकेषु वा समागतस्य सुरगतिनिरयगतिवैक्रियाङ्गोपाङ्गनाम्नां चिरस्थित्यन्ते स्वस्वायुर्दीर्घस्थित्यन्ते जघन्या स्थित्युदीरणा । इदमुक्तं भवति-असंज्ञिपञ्चन्द्रियः सर्वजघन्यां सुरगत्यादिस्थिति बद्धा बन्धानन्तरं दीर्घकालं तत्रैव स्थित्वा भवक्षयाद्देवेषु नारकेषु वा मध्ये पल्योपमासंख्येयभागप्रमाणायुःस्थितिः संजातः, तस्य देवस्य नारकस्य वा ICOTOSDDICROSONGas

Loading...

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212