Book Title: Karmprakrutau Udirnakaranam
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 118
________________ कर्मप्रकृतिः स्थित्युदी. रणा ॥५९॥ THENDEMOcs भवति, एवमसातस्यापि दृश्यं, केवलं सातस्थानेऽसातमसातस्थाने च सातं वाच्यम् । हास्यरत्योः सातवदरतिशोकयोरसातवद्भावना कार्या। अपर्याप्तकनाम्न एकेन्द्रियस्य जघन्यस्थितिसत्कर्मण एकेन्द्रियभवादुद्धृत्यापर्याप्तसंज्ञिपञ्चेन्द्रियमध्ये समुत्पन्नस्योत्पत्तिप्रथमसमयादारभ्य पर्याप्तकनाम बृहत्तरान्तर्मुहूर्तकालेन बद्या भूयोऽप्यपर्याप्तकनाम बनतो बन्धावलिकान्तसमये प्राग्बद्धस्य जघन्यस्थित्युदीरकत्वं द्रष्टव्यम् । संहननपश्चकस्य तु मध्ये वेद्यमानसंहननवर्जशेषसंहननानां प्रत्येकमतिदीर्घबन्धकालं ततश्च वेद्यमानसंहननस्य बन्धमभिधाय बन्धावलिकान्तसमये जघन्या स्थित्युदीरणा वाच्या । नीचर्गोत्रमसातवद्वाच्यम् । तथा यस्तैजस्कायिको वायुकायिको वा | बादरः सर्वजघन्यस्थितिसत्कर्मा पर्याप्तसंज्ञिपश्चेन्द्रियतिर्यमध्ये समुत्पद्य बृहत्तरमन्तर्मुहूर्त यावन्मनुजगतिं बध्नाति, तद्वन्धानन्तरं च तिर्यग्गतिं बधुमारभते । ततो बन्धावलिकान्तसमये तस्य प्रारबद्धतिर्यग्गतेजघन्यस्थित्युदीरकत्वं द्रष्टव्यम् । एवं तिर्यगानुपू अपि वाच्यं, नवरं तस्या जघन्यस्थित्युदीरणाऽन्तरालगतौ तृतीयसमये वाच्या । अयश-कीर्तिदुर्भगानादेयानां च भावनाऽसातव. कार्या । विरोधिप्रकृतीनां बन्धश्चेह यश-कीर्तिसुभगादेयाख्यानां दृश्यः॥३७॥ अमणागयरस चिरद्विइअंत सुरनरयगइउवंगाणं । अणुपुव्वी तिसमइगे नराण एगिदियागयगे ॥३८॥ | (चू०) असणिपंचिंदियातो आगयस्स 'चिरहिइ अंते'त्ति-अप्पणा दीहाए ठितीए अंते णिरयगति-देवगतिवेउब्वियअंगोवंगणामाण एतेसिं असणिपंचिंदिउ सव्वजहण्णसंतकम्भिगो देवेसु णिरएसु वा चिरकालटिई 5 उप्पण्णो, तस्स णारगभवस्स वा देवभवस्स वा चरिमे समए वहमाणस्स णिरयगति-देवगति-बेउब्वियअंगो वंगाणं जहणिया द्वितिउदीरणा लम्भति। वेउव्वियअंगोवंगणामाए नारगसुरेसु अविरुद्धं । 'अणुपुवी तिसमइगे' ॥५९॥

Loading...

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212