Book Title: Karmprakrutau Udirnakaranam
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 100
________________ कर्मप्रकृतिः ॥५०॥ SOGONA DIVA टस्थितिबन्धानन्तरं चान्तर्मुहूर्ते व्यतिक्रान्ते सति तिसृष्वधस्तनपृथिवीषु मध्येऽन्यतरस्यां पृथिव्यां समुत्पन्नः, तस्य प्रथमसमये नरकगतेरन्तर्मुहूर्तहीना सर्वाऽपि स्थितिविंशतिसागरोपमकोटीकोटीप्रमाणा उदीरणायोग्या भवति । नरकानुपूाश्चापान्तरालगतौ समय-1 स्थित्युदीवयं यावदुत्कृष्टा स्थितिरुदीरणायोग्या । अधस्तनपृथिवीत्रयग्रहणे किं प्रयोजनमिति चेद्, उच्यते-इह नरकगत्यादीनामुत्कृष्टां स्थिति बध्नन्नवश्यं कृष्णलेश्यापरिणामोपेतो भवति । कृष्णलेश्यापरिणामोपेतश्च कालं कृत्वा नरकेषत्पद्यमानो जघन्यकृष्णलेश्यापरिणामः | पञ्चमपृथिव्यामुत्पद्यते । मध्यमकृष्णलेश्यापरिणामः षष्ठपृथिव्यां । उत्कृष्टकृष्णलेश्यापरिणामः सप्तमपृथिव्यामित्यधस्तनपृथिवीजयग्रहणं ॥३२॥ (उ०)–कृता साधनादिप्ररूपणा, अथाद्धाच्छेदं स्वामित्वं च प्रतिपादयन्नाह–अद्धाच्छेदः स्वामित्वं च यथा स्थितिसंक्रमे प्रोक्तं तथैवात्राप्यवसेयम् । नवरमयं भेदः-संक्रमकरणे तदवेदिष्यपि स्थितिसंक्रम उक्तः, उदयाभावेऽपि संक्रमोपपत्ते, उदीरणा त्वेषां तद्वेदिष्वेव द्रष्टव्या, उदयाभावे उदीरणाया अभावात् । इदमतिसंक्षिप्योक्तमिति किश्चिद्वितत्योच्यते-तत्र स्वोदयबन्धोत्कृष्टानां ज्ञानावरणपञ्चकान्तरायपञ्चकदर्शनावरणचतुष्टयतैजससप्तकवर्णादिविंशतिनिर्माणास्थिराशुभागुरुलघुमिथ्यात्वकषायषोडशकत्रसचतुष्कदुर्भगचतुष्कवैक्रि | यसप्तकपञ्चेन्द्रियजातिहुण्डोपघातपराघातोच्छ्वासातपोद्योताशुभविहायोगतिनीचैर्गोत्ररूपाणां पडशीतिप्रकृतीनां बन्धावलिकायामतीता| यामुदयावलिकात उपरितनी सर्वाऽपि स्थितिरुदीरणाप्रायोग्या तानि कर्माणि वेदयमानानां वेदितव्या । बन्धावलिकारहिता च सर्वा |स्थितियस्थितिः । इहावलिकाद्विकरूपोऽद्धाच्छेदस्तदुदयवन्त उदीरणास्वामिनः । उदये सति संक्रमोत्कृष्टस्थितिकानां तु मनुजगतिसात- ॥५०॥ | वेदनीयस्थिरादिषद्कहास्यादिषद्कवेदत्रयशुभविहायोगतिप्रथमसंस्थानपश्चकप्रथमसंहननपञ्चकोचैर्गोत्ररूपाणामेकोनत्रिंशत्प्रकृतीनामाव

Loading...

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212