Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 12
________________ ७२ ७३ ॥श्रीकल्पसूत्रे स्थविरकल्पविषयानुक्रमणिका ॥ विषय: पृष्ठाङ्कः | विषय:१-टीकाकारस्य मङ्गलाचरणं, मङ्गला- १६-साधु-साध्वीनां सापवादम् अग्राह्यवस्तुचरणप्रयोजननिरूपणं च। १-२ । ग्रहणनिषेधः। ७०-७१ २-शास्त्रकारस्य मङ्गलाचरणम्। १७–साधु-साध्वीनां रात्रावशनपानादि३-कल्पभेदाः। निषेधः। ८-२९ ४-साधु-साध्वीनां वस्त्रपात्रादि १८-साधु-साध्वीनां सापवाद संखडिग्रहणनियमः। २९-३४ भोजननिषेधः। १९-साधु-साध्वीनां पर्युषणाकल्पः। ५-औदेशिकाशनपानखाद्यस्वाद्य-वस्त्रपात्र २०-साधु-साध्वीनां वर्षावासविहारनिषेधः। ८३ __ ग्रहण निषेधः। ३५-३६ २१-पर्युषणा-दिवसनिरूपणम्। ८३-८८ ६-शय्यातरपिण्डनिषेधः। ३६-४० २२-प्रोक्तपयुषणादिवसस्यानन्ततीर्थकरपरम्परा७-राजपिण्डग्रहणनिषेधः। सिद्धत्वप्रतिपादनम्। ८९-९१ ८-कृतिकर्मविचारः। ४१-५६ | २३-अपयुषणादिवसे पर्युषणानिषेधः। ९१ ९-महाव्रतकल्पः । ५७-६० २४-पर्युषणायां केशलुश्चनस्यावश्यकर्त्तव्यता१०-पर्यायज्येष्ठकल्पः। ६०-६१ | निरूपणम्। ९२ ११-अतिक्रमणकल्पः। | २५-पर्युषणातः पूर्व केशलुश्चनकाल१२-साधूनां मासकल्पविधिः। ६२-६६ प्रतिपादनम्। ९३ १३-साध्वीनां मासकल्पविधिः। ६७-६८ | २६-साधु-साध्वीनां तपसोऽवश्यकर्त्तव्यता। ९४ १४-एकपाकारादिके ग्रामादौ साधु २७-पर्युषणायां सर्वथाऽऽहारादिनिषेधः। ९५ साध्वीनां समकालनिवासनिषेधः। ६८-६९ । २८-वर्षावासे क्षेत्रावग्रहममाणकथनम्। ९५-९६ १५-साधु-साध्वीनां रात्रौ संध्यायां च २९-साधु-साध्वीनां भिक्षाऽवग्रहनिरूपणम्। ९६-९८ मार्गगमननिषेधः। ६९-७० | ३०-निषिद्धभिक्षाऽवग्रहकथनम् । ९८-९९ શ્રી કલ્પ સૂત્ર: ૦૧

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 596