Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
७२
७३
॥श्रीकल्पसूत्रे स्थविरकल्पविषयानुक्रमणिका ॥ विषय:
पृष्ठाङ्कः | विषय:१-टीकाकारस्य मङ्गलाचरणं, मङ्गला-
१६-साधु-साध्वीनां सापवादम् अग्राह्यवस्तुचरणप्रयोजननिरूपणं च। १-२ । ग्रहणनिषेधः।
७०-७१ २-शास्त्रकारस्य मङ्गलाचरणम्।
१७–साधु-साध्वीनां रात्रावशनपानादि३-कल्पभेदाः।
निषेधः।
८-२९ ४-साधु-साध्वीनां वस्त्रपात्रादि
१८-साधु-साध्वीनां सापवाद संखडिग्रहणनियमः।
२९-३४
भोजननिषेधः।
१९-साधु-साध्वीनां पर्युषणाकल्पः। ५-औदेशिकाशनपानखाद्यस्वाद्य-वस्त्रपात्र
२०-साधु-साध्वीनां वर्षावासविहारनिषेधः। ८३ __ ग्रहण निषेधः।
३५-३६
२१-पर्युषणा-दिवसनिरूपणम्। ८३-८८ ६-शय्यातरपिण्डनिषेधः।
३६-४० २२-प्रोक्तपयुषणादिवसस्यानन्ततीर्थकरपरम्परा७-राजपिण्डग्रहणनिषेधः।
सिद्धत्वप्रतिपादनम्।
८९-९१ ८-कृतिकर्मविचारः।
४१-५६
| २३-अपयुषणादिवसे पर्युषणानिषेधः। ९१ ९-महाव्रतकल्पः ।
५७-६०
२४-पर्युषणायां केशलुश्चनस्यावश्यकर्त्तव्यता१०-पर्यायज्येष्ठकल्पः। ६०-६१ | निरूपणम्।
९२ ११-अतिक्रमणकल्पः।
| २५-पर्युषणातः पूर्व केशलुश्चनकाल१२-साधूनां मासकल्पविधिः। ६२-६६ प्रतिपादनम्।
९३ १३-साध्वीनां मासकल्पविधिः। ६७-६८
| २६-साधु-साध्वीनां तपसोऽवश्यकर्त्तव्यता। ९४ १४-एकपाकारादिके ग्रामादौ साधु
२७-पर्युषणायां सर्वथाऽऽहारादिनिषेधः। ९५ साध्वीनां समकालनिवासनिषेधः। ६८-६९ । २८-वर्षावासे क्षेत्रावग्रहममाणकथनम्। ९५-९६ १५-साधु-साध्वीनां रात्रौ संध्यायां च
२९-साधु-साध्वीनां भिक्षाऽवग्रहनिरूपणम्। ९६-९८ मार्गगमननिषेधः। ६९-७० | ३०-निषिद्धभिक्षाऽवग्रहकथनम् ।
९८-९९
શ્રી કલ્પ સૂત્ર: ૦૧
Loading... Page Navigation 1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 596