________________
अमितगतिश्रावकाचारमें श्रीअमितगति आचार्यने भी ऐसा ही वर्णन किया है । यथाः
"दानं पूजा जिनैः शीलमुपवासश्चतुर्विधः। श्रावकाणां मतो धर्मः संसारारण्यपावकः ।।"
-अ० ९, श्लो० १ । श्रीपद्मनन्दि आचार्य पमनन्दिपंचविंशतिकामें श्रावकधर्मका वर्णन करते हुए लिखते हैं कि
"देवपूजा गुरूपास्तिः स्वाध्यायः संयमस्तपः । दानं चेति गृहस्थानां षट्कर्माणि दिने दिने ।।"
~अ० ६, श्लो० ७ । अर्थात्-देवपूजा, गुरुसेवा, स्वाध्याय, संयम, तप और दान, ये षट्कर्म गृहस्थोंको प्रतिदिन करने योग्य है-भावार्थ, धार्मिकदृष्टिसे गृहस्थोंके ये सर्वसाधारण नित्य कर्म हैं। श्री सोमदेवसूरि भी यशस्तिलकमे वर्णित उपासकाध्ययनम इन्हीं पटकौका, प्रायः इन्हीं (उपर्युल्लिखित ) शब्दोंमे गृहस्थोंको उपदेश देते हैं। यथाः
"देवसेवा गुरूपास्तिः स्वाध्यायः संयमस्तपः । दानं चेति गृहस्थानां षट्कर्माणि दिने दिने ॥"
-कल्प ४६, ० ७॥ गृहस्थोंके लिये पूजनकी अत्यन्त आवश्यताको प्रगट करते हुए श्रीपद्मनन्दि आचार्य फिर लिखते हैं कि
"ये जिनेन्द्रं न पश्यन्ति पूजयन्ति स्तुवन्ति न । निष्फलं जीवितं तेषां तेषां धिक् च गृहाश्रमम् ॥"
~-अ० ६, श्लो० १५ । अर्थात्-जो जिनेन्द्रका दर्शन, पूजन और स्तवन नहीं करते हैं, उनका जीवन निष्फल है और उनके गृहस्थाश्रमको धिक्कार है । इसी आवश्यक