Book Title: Jain Dharm aur Jatibhed
Author(s): Indralal Shastri
Publisher: Mishrilal Jain Nyayatirth Sujangadh

View full book text
Previous | Next

Page 28
________________ २३ श्रीप्रभाचन्द्राचार्य ने सामान्य पदार्थ का खंडन करते सामान्य को लक्ष्य में रखकर हुये उदाहरण रूप से ब्राम्हणत्व कहा है कि- -- " किं चेदं ब्राह्मण वं जीवस्य शरीरस्य उभयस्य वा स्यात्, संस्कारस्य वा वेदाध्ययनस्य वा गत्यंतराभावात् । न तावज्जीवस्य क्षत्रियविट्शूद्रादीनामपि ब्राह्मण्यस्य प्रसंगात् तेषामपि जीवस्य विद्यमानत्वात् । नापि शरीरस्य, अस्य पंचभूतात्मकस्यापि घटादिवद्ब्राह्मख्यासंभवान् । न खतु भूतानां व्यस्तानां समस्तानां वा तत्संभवति । व्यस्तानां तत्संभव क्षितिजलहुताशना काशानामपि प्रत्येकं ब्राह्मण्यप्रसंग : समस्तानां च तेथा तत्संभवे घटादीना मपि तत्संभवः स्यात्तत्र तेषां सामस्त्यसंभवात् । नाप्युभयस्यो भयदोषानुषंगात् । नापि संस्कारस्य अस्य शूद्रबाल के कर्तुं शक्ति तस्तत्रापि तत्प्रसंगात् । किंच संस्कारात्प्राग् ब्राह्मण कास्य तदस्त न वा ? यद्यस्ति संस्कारकरणं वृथा | अब्राह्मणस्याप्यतो ब्राह्मण्यसंभवे शूद्रबालकस्यापि तत्संभवः केन वार्येत ? प वेदाध्ययनस्य शूद्रे ऽपि तत्संभवात् शूद्रोऽपि कश्चिद्देशांतरं गत्वा वेद पठति पाठयति वा, न तावतास्य ब्राह्मणां भवद्भिरभ्युपगम्यत इति । ” " भावार्थ:- "यह ब्राह्मणत्व सामान्य जीवका है, या शरीर का या दोनों का या संस्कार का है अथवा वेदाध्ययन का ? क्योंकि इन विकल्पों के अति रक्त और विकल्प तो हो ही नह सकता । इनमें से जीवका तो ब्रामणत्व

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95