Book Title: Ishtopadesh
Author(s): Pujyapadswami, Kalyanbodhisuri
Publisher: Jinshasan Aradhak Trust

View full book text
Previous | Next

Page 12
________________ ઇષ્ટોપનિષદ્ પ્રસાદી ★ भवत्येव मोह: स्मृतिविभ्रमापादनेन हिताहितविमर्शविरहाय । (वृत्त - १४) पोष्यवर्गाविरोधाद्यौचित्यसचिवत्यागाभावस्य मूर्च्छाफलत्वेन मूर्च्छात्यागविधानेनैव तस्यापि विहितत्वात् । ( वृत्त-१६) ★ न कश्चित् सुधीः कामान् सेवते, अनर्थसंशयस्यापि प्रवृत्तिप्रतिबन्धकत्वेन तन्निश्चये तत्सेवागन्धस्याप्यभावात् । (वृत्त-१७) ★ शरीरसमरव्यक्ती भवदपगतदेहाध्यासभावमन्तरेण शुद्धध्यानस्यैवासम्भवात् । निश्चयलिप्सूनामपि व्यवहारस्यापरिहार्यमेवाऽऽसेवनमिति हृदयम् । ( वृत्त-१८) ★ परीषहादिवेदने तु योगत्वस्यैवायोगः, प्रायस्तस्यार्त्तध्यानानुपातित्वात्, अत एवाहुर्योगलक्षणं परेऽपि - अवेदनं विदुर्योगम् - इति । (वृत्त-२४) क्षेपा हि तदैवोत्तिष्ठन्ति यदा वस्तुस्वभावानुचिन्तनमतिक्रम्य चित्तं प्रवर्तते, यदा हि तत् तन्मुद्रानतिभेद्येव, तदा कः क्षेपावकाश इति । (वृत्त - ३६) ★ निजकार्यत्वातिक्रमे तु विकथान्तर्भूतत्वाद्देशनात्वमेवानुपपन्नं स्यात्, तत्तदन्तर्भावोऽप्यात्मकल्याणविरुद्धा कथा विकथेति लक्षणसमन्वयादिति सूक्ष्मीक्षणीयम् । (वृत्त-४१)

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 186