________________
ઇષ્ટોપનિષદ્ પ્રસાદી
★ भवत्येव मोह: स्मृतिविभ्रमापादनेन हिताहितविमर्शविरहाय । (वृत्त - १४)
पोष्यवर्गाविरोधाद्यौचित्यसचिवत्यागाभावस्य मूर्च्छाफलत्वेन मूर्च्छात्यागविधानेनैव तस्यापि विहितत्वात् । ( वृत्त-१६) ★ न कश्चित् सुधीः कामान् सेवते, अनर्थसंशयस्यापि प्रवृत्तिप्रतिबन्धकत्वेन तन्निश्चये तत्सेवागन्धस्याप्यभावात् । (वृत्त-१७)
★ शरीरसमरव्यक्ती भवदपगतदेहाध्यासभावमन्तरेण शुद्धध्यानस्यैवासम्भवात् । निश्चयलिप्सूनामपि व्यवहारस्यापरिहार्यमेवाऽऽसेवनमिति हृदयम् । ( वृत्त-१८)
★ परीषहादिवेदने तु योगत्वस्यैवायोगः, प्रायस्तस्यार्त्तध्यानानुपातित्वात्, अत एवाहुर्योगलक्षणं परेऽपि - अवेदनं विदुर्योगम् - इति । (वृत्त-२४)
क्षेपा हि तदैवोत्तिष्ठन्ति यदा वस्तुस्वभावानुचिन्तनमतिक्रम्य चित्तं प्रवर्तते, यदा हि तत् तन्मुद्रानतिभेद्येव, तदा कः क्षेपावकाश इति । (वृत्त - ३६)
★ निजकार्यत्वातिक्रमे तु विकथान्तर्भूतत्वाद्देशनात्वमेवानुपपन्नं स्यात्, तत्तदन्तर्भावोऽप्यात्मकल्याणविरुद्धा कथा विकथेति लक्षणसमन्वयादिति सूक्ष्मीक्षणीयम् । (वृत्त-४१)