SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ કષ્ટોપદેશ ઝલક वरं व्रतैः पदं दैवं नाव्रतैर्बत नारकम् । छायातपस्थयोर्भेदः प्रतिपालयतर्महान् ॥३॥ यज्जीवस्योपकाराय, तद्देहस्यापकारकम् । यदेहस्योपकाराय, तज्जीवस्यापकारकम् ॥१९॥ न मे मृत्युः कुतो भीति-न मे व्याधिः कुतो व्यथा ? । नाहं बालो न वृद्धोऽहं, न युवैतानि पुद्गले ॥२९॥ भुक्तोज्झिता मुहुर्मोहा-न्मया सर्वेऽपि पुद्गलाः । उच्छिष्टेष्विव तेष्वद्य, मम विज्ञस्य का स्पृहा ? ॥३०॥ ब्रुवन्नपि हि न ब्रूते, गच्छन्नपि न गच्छति । स्थिरीकृतात्मतत्त्वस्तु, पश्यन्नपि न पश्यति ॥४१॥
SR No.022053
Book TitleIshtopadesh
Original Sutra AuthorN/A
AuthorPujyapadswami, Kalyanbodhisuri
PublisherJinshasan Aradhak Trust
Publication Year2010
Total Pages186
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy