Book Title: Gurugunshat Trinshtshatrinshika Kulak
Author(s): Hemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust
View full book text ________________
अथ प्रत्याख्यानम्‘पच्चक्खाणं दुविहं, मूलगुणे चेव उत्तरगुणे य। मूले पंचविहं खलु, साहूणं होइ नायव्वं ॥१॥ सड्डाणं तु दुवालस - भेअं मूलंमि पच्चक्खाणं तु। उत्तरगुणदुण्हंपि हु, तं नमुक्कारसहियाई॥२॥' इति॥ तथा सद्व्यषट्कम्, धर्माधर्माकाशकालजीवपुद्गललक्षणम्। यदाह - 'धम्मो तहा अहम्मो, नहो य कालो तहेव जीवो य। तह पुग्गला य एयं, भणियं सद्दव्वछक्कंति॥१॥' 'गइलक्खणो य धम्मो, अहम्मो ठाणलक्खणो। भायणं सव्वदव्वाणं, नहं ओगाहलक्खणं॥२॥ वत्तणालक्खणो कालो, जीवो उवओगलक्खणो। नाणेणं दंसणेणं च, सुहेण य दुहेण य॥३॥ सबंधयारउज्जोयपहाछायातवेइया।
वण्णगंधरसा फासा, पुग्गलाणं तु लक्खणं॥४॥' (उत्तराध्ययनसूत्रम् १०५१, १०५२, १०५४) इति॥
तथा तर्कषट्कम्, षड्दर्शनप्रवादलक्षणम्। तानि दर्शनानि चामूनि'जैनं १ मीमांसकं २ बौद्धं ३ नैयायिकं ४ वैशेषिकं ५ साङ्ख्य ६ मिति क्रमात्॥१॥ केचिन्यायविशेषाभ्यां, तर्काभ्यां शैवमेककम्। मन्यन्ते तन्मते ज्ञेयं, षष्ठं नास्तिकदर्शनम्॥२॥'
तेषां षण्णामपि तर्काः स्वस्वमतप्ररूपणरूपाः। तथाहि- जैनदर्शनेऽर्हन् देवता। जीवाजीवपुण्यपापास्रवसंवरबन्धमोक्षनिर्जराख्यानि नव तत्त्वानि। प्रत्यक्षं परोक्षं चेति प्रमाणे द्वे। नित्यानित्याद्यनेकान्तवादः। सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः। सकलकर्मक्षये लोकाग्रप्रदेशे नित्यज्ञानानन्दमयश्च मोक्षः। इत्यादि जैनमतम् १। मीमांसकदर्शने सर्वज्ञो देवता नास्ति। किन्तु नित्यवेदवाक्येभ्य एव १. ब-ड-पुस्तके 'तहा छायातवोवि य' इत्यपि। २. ब - पुस्तके 'दर्शनानां' इत्यधिकम्।।
सद्रव्यषट्कम्
...१८१...
Loading... Page Navigation 1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258