Book Title: Gurugunshat Trinshtshatrinshika Kulak
Author(s): Hemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust
View full book text ________________
'अट्ठनिमित्तंगाई, दिव्वुप्पायंतलिक्खभोमं च ।
अंगं सरलक्खण वं-जणं च तिविहं पुणिक्विक्वं ॥ १ ॥ सुत्तं वित्ती तह व - त्तियं च पावसुअमउणतीसविहं। गंधव्वनट्टवत्थू - माउं धणुवेयसंजुत्तं ॥ २ ॥ ' सप्त शोधिगुणास्तु लघुताह्लादजनकत्वादयः। यदागमः 'लहुया १ ऽऽल्हाईजणणं २, अप्पपरनियत्ति ३ अज्झवसोही ४ । दुक्करकरणं ५ विणओ ६, निस्सल्लत्तं ७ च सोहिगुणा ॥ १ ॥ विडंतस्स उ दोसे, असंकिलिट्ठस्स सुद्धचित्तस्स । सो परिहाइ बहुसो, पुव्वज्जियकम्मपब्भारो ॥२॥ जह जह सुद्धसहावो, दोसे विअडेइ सम्ममुवउत्तो । तह तह पल्हाइ मुणी, नवनवसंवेगसद्धाए ॥ ३ ॥ न कुणइ पुणोऽवराहे, पच्छित्तभया नियत्तिओ अप्पा । तं दट्टु अकुणंतो, पावाओ नियत्तिया अन्ने ॥ ४ ॥ सोही उज्जुयभूयस्स, धम्मो सुद्धस्स चिट्ठा । निव्वाणं परमं जाइ, घयसित्तु व्व पाव ॥५॥ लज्जा अभिमाणाई, महाबलेऽणेगभवसदब्भत्था। विडंति जे अगणिउं, ते दुक्करकारगा भणिया ॥६॥ तित्थयराणापालण, गुरुजणविणओ पसेविओ हो । आलोअणापयाणे, सम्मं नाणाइविणओऽवि ॥ ७ ॥
जं जायइ निस्सल्लो, नियमा आलोइउं कुणइ सत्थो । नो अन्नहत्ति तम्हा, निस्सल्लत्तं गुणो ती ॥ ८ ॥ '
(संवेगरंगशाला ४९९१, ४९९३, ४९९५, ४९९९, ५००३, ५००९, ५०११, ५०१४) इति गाथार्थः॥३१॥
अथैकत्रिंशत्तमीं षट्त्रिंशिकामाह -
३०
महमोहबंधठाणे, तीसं तह अंतरारिछक्कं च ।
लोए निवारयंतो, छत्तीसगुणो गुरू जयउ ॥ ३२ ॥
...२३०...
एकोनत्रिंशत् पापश्रुतभेदाः, सप्त शोधिगुणाः
Loading... Page Navigation 1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258