Book Title: Gurugunshat Trinshtshatrinshika Kulak
Author(s): Hemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 250
________________ पदं विमर्ष (र्श) प्रद्वेषादिद्वित्रिसंयोगसम्भवं पठन्ति। तथा मानवकृतोपसर्गभेदेष्वपि रागाद्वेति पदं परिहृत्य कुशीलप्रतिसेवनाख्यं चतुर्थं पदं वदन्ति इति । तथा चोक्तम् - 'उवसज्जणमुवसग्गो, तेण तओ वाऽवसज्जए जम्हा । सो दिव्वमणुयतेरिच्छआयसंवेयणाभेओ ॥१॥ हासप्पओसवीमंसुभयपयभेयओ भवे दिव्वो । एयं चिय माणुस्सो, कुसीलपडीसेवण चउत्थो ॥ २ ॥ तिरिओ भयप्पओसाहारावच्चाइरक्खणत्थं वा । घट्टणथंभणपवडणलेसणओ वाऽऽयसंवेओ ॥ ३ ॥ ' ( विशेषावश्यकभाष्यम् ३००५-३००७) इति गाथार्थः ॥ ३४ ॥ अथ चतुस्त्रिंशत्तमीं षट्त्रिंशिकामाह - ३२ बत्तीसदोसविरहिय-वंदणदणस्स निच्चमहिगारी । चडविहविगर्हविरत्तो, छत्तीसगुणो गुरू जयउ ॥ ३५ ॥ व्याख्या कण्ठ्या। नवरं द्वात्रिंशद् वन्दनकदोषाः, अनादृतादयः । यदाह'अणाढियं १ च थद्धं२, च, पविद्धं ३ परिपिंडियं ४ | टोलगइ५ अंकुसं६ चेव, तहा कच्छभरिंगियं ७ ॥ १ ॥ मच्छुव्वत्तं८ मणसा, पउट्टं९ तह य वेड्याबद्धं १० । भयसा ११ चेव भयंत १२, मित्ती १३ गारव १४ कारणा १५ ॥ २ ॥ तेणियं १६ पडिणियं १७ चेव, रुट्ठ १८, तज्जियमेव १९ य । सढं २० च हीलियं २१ चेव, तह विप्पलिउंचियं २२ ॥३॥ दिट्ठमदिट्ठ २३ च तहा, सिंगं २४ च करमोयणं २५ । आलिद्ध २६ मणालिद्धं २७, ऊणं २८ उत्तरचूलियं २९ ॥ ४ ॥ मूयं ३० च ढड्ढरं३१ चेव, चुडुलियं च अपच्छिमं३२ । बत्तीसदोसपरिसुद्धं, कि कम्मं पउंज ॥ ५ ॥ आयरकरणं आढा, तव्विवरीयं अणाढियं होइ । दव्वे भावे थद्धो, चउभंगो दव्वओ भइओ ॥६॥ - द्वात्रिंशद् वन्दनकदोषाः .२३५...

Loading...

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258