Book Title: Gurugunshat Trinshtshatrinshika Kulak
Author(s): Hemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 251
________________ पव्विद्धमणुवयारं, जं अप्पंतो णिजंतिओ हो । जत्थ व तत्थ व उज्झइ, कयकिच्चो ऽवक्खरं चेव ॥७॥ संपिंडिए वि वंदइ, परिपिंडियवयणकरणओ वावि । टोलु व्व उप्फिडतो, ओसक्कहिसक्कणं कुणइ ॥ ८ ॥ उवगरणे हत्थंमि व, घित्तु निवेसेइ अंकुसं चेव । ठियचिट्ठरिंगणं जं, तं कच्छभरिंगियं नाम ॥९॥ उट्ठित निवेसंतो, उव्वत्तइ मच्छउ व्व जलमज्झे । ४ वंदिउकामो वऽन्नं, झसु व्व परिअत्त तुरियं ॥ १० ॥' ( प्रवचनसारोद्धारः १५० - १५९) 'अप्पपरपच्चएणं, मणप्पओसो अणेगउट्ठाणो । पंचेव वेइयाई, भयंति निज्जूंहणाईयं ॥ ११ ॥' 'भय व भइस्सइत्ति य, इय वंदइ न्होरयं निवेसंतो । एमेव य मित्तीए, गारवसिक्खाविणीओहं ॥१२॥ नाणाइतिगं मुत्तुं, कारण इहलोगसाहगं होइ । पूयागारवहेउं, नाणग्गहणेवि एमेव ॥ १३ ॥ ' ( प्रवचनसारोद्धारः १६२, १६३) 'आयरतरेण हंदी, वंदामि तेण पच्छ पणइस्स । वंदणगमुल्लभावो, न करिस्सइ मे पणयभंगं ॥ १४ ॥ 'हाउं परस्स दिट्ठि, वंदंतो तेणियं हवइ एयं । तेो विव अप्पाणं, गूहइ उब्भावणा मा मे ॥ १५ ॥ आहारस्स उ काले, नीहारस्सावि होड़ पडिणीयं । रोसेण धमधमंतो, जं वंदइ रुट्ठमेयं तु ॥ १६ ॥ नवि कुप्पसि न पसीयसि, कट्ठसिवो चेव तज्जियं एयं । सीसंगुलिमाईहिं, तज्जेइ गुरुं पणिवयंतो ॥ १७ ॥ १. वन्दनामर्पयन् नियन्त्रित इव भवति । २. अवकर इव कचवर इव । ३. स्थितोपविष्टः । ४. मत्स्य इव। ५. निष्काशनादिकम् । ६. ब-पुस्तके - " भयस्सइत्ति” इत्यपि । ७. आशाम् । ८. वञ्चयित्वा । ९. अपभ्राजना । ...२३६... द्वात्रिंशद् वन्दनकदोषाः

Loading...

Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258