Book Title: Gurugunshat Trinshtshatrinshika Kulak
Author(s): Hemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust
View full book text ________________
'आयार१ सुय२, सरीरे ३, वयणे४ वायण५ मई६ पओगमई ७ । एएस संपया खलु, अट्ठमिया संगहपरिण्णा८ ॥ १ ॥ चरणजुओ१ मयरहिओ२, अनिययवित्ती३ अचंचलो४ चेव । जुग १ परिचय २ उस्सग्गो ३, उदत्तघोसाइ विन्नाया४॥२॥ चउरंस १ अकुंटाई २, बहिरत्तणवज्जिओ३ तवे सत्तो ४ । वाइ१ महुरत्त२ निम्मिय३, फुडवयणो४ संपया वयणे ॥३॥ जोगे१ परिणयवयणो२, निज्जवया३ वायणाइ निव्वहणे४ । उग्गह१ ईह२ अवाया३, धारण४ मईसंपया चउरो ॥४॥ सत्ती १ पुरिसं२ खित्तं३ वत्थं४ नाउं पउंजए वायं । गणजोगं १ संसत्तं२, सज्झाए ३ सिक्खगं४ जाण ॥ ५ ॥ आयारे सुअविणए, विक्खेवे चेव होइ बोद्धव्वे । दोसस्स परिग्घाए, विणए चउहेस पडिवत्ती ॥६॥ '
(प्रवचनसारोद्धारः ५४१ - ५४६ ) इति गाथार्थः ॥३७॥ अथ सूरिवरगुणानामनन्तत्वं स्वस्य चात्यन्तं सामर्थ्याभावं दर्शयितुमाहजइवि हु सूरिवराणं, सम्मं गुणकित्तणं करेउं जे। सक्कोवि नेव सक्कड़, कोऽहं पुण गाढमूढमई ॥ ३८ ॥
कण्ठ्या॥३८॥
व्याख्या
किं च
तहवि हु जहासुआओ, गुरुगुणसंगहमयाउ भत्तीए । इय छत्तीसं छत्तीसियाउ भणियाउ इह कुलए ॥ ३९ ॥ व्याख्या – सुबोधैव ॥३९॥ अथैतद्गुरुगुणषट्त्रिंशिकासङ्ग्रहगाथाकुलकार्यानुसारिणां प्राणिनामाशी -
र्वचनमाह –
सिरिवयरसेणसुहगुरु- सीसेणं विरइयं कुलगमेयं । पढिऊणमसढभावा, भव्वा पावंतु कल्लाणं ॥ ४० ॥
-
,
-
सूरिवरगुणानामनन्तत्वम्
...२४१...
Loading... Page Navigation 1 ... 254 255 256 257 258