Book Title: Gurugunshat Trinshtshatrinshika Kulak
Author(s): Hemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 256
________________ 'आयार१ सुय२, सरीरे ३, वयणे४ वायण५ मई६ पओगमई ७ । एएस संपया खलु, अट्ठमिया संगहपरिण्णा८ ॥ १ ॥ चरणजुओ१ मयरहिओ२, अनिययवित्ती३ अचंचलो४ चेव । जुग १ परिचय २ उस्सग्गो ३, उदत्तघोसाइ विन्नाया४॥२॥ चउरंस १ अकुंटाई २, बहिरत्तणवज्जिओ३ तवे सत्तो ४ । वाइ१ महुरत्त२ निम्मिय३, फुडवयणो४ संपया वयणे ॥३॥ जोगे१ परिणयवयणो२, निज्जवया३ वायणाइ निव्वहणे४ । उग्गह१ ईह२ अवाया३, धारण४ मईसंपया चउरो ॥४॥ सत्ती १ पुरिसं२ खित्तं३ वत्थं४ नाउं पउंजए वायं । गणजोगं १ संसत्तं२, सज्झाए ३ सिक्खगं४ जाण ॥ ५ ॥ आयारे सुअविणए, विक्खेवे चेव होइ बोद्धव्वे । दोसस्स परिग्घाए, विणए चउहेस पडिवत्ती ॥६॥ ' (प्रवचनसारोद्धारः ५४१ - ५४६ ) इति गाथार्थः ॥३७॥ अथ सूरिवरगुणानामनन्तत्वं स्वस्य चात्यन्तं सामर्थ्याभावं दर्शयितुमाहजइवि हु सूरिवराणं, सम्मं गुणकित्तणं करेउं जे। सक्कोवि नेव सक्कड़, कोऽहं पुण गाढमूढमई ॥ ३८ ॥ कण्ठ्या॥३८॥ व्याख्या किं च तहवि हु जहासुआओ, गुरुगुणसंगहमयाउ भत्तीए । इय छत्तीसं छत्तीसियाउ भणियाउ इह कुलए ॥ ३९ ॥ व्याख्या – सुबोधैव ॥३९॥ अथैतद्गुरुगुणषट्त्रिंशिकासङ्ग्रहगाथाकुलकार्यानुसारिणां प्राणिनामाशी - र्वचनमाह – सिरिवयरसेणसुहगुरु- सीसेणं विरइयं कुलगमेयं । पढिऊणमसढभावा, भव्वा पावंतु कल्लाणं ॥ ४० ॥ - , - सूरिवरगुणानामनन्तत्वम् ...२४१...

Loading...

Page Navigation
1 ... 254 255 256 257 258