Book Title: Gurugunshat Trinshtshatrinshika Kulak
Author(s): Hemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust
View full book text ________________
व्याख्या - सुगमैव ॥४०॥
॥ समाप्ता चेयं सद्गुरुगुणषट्त्रिंशत्षट्त्रिंशिकाकुलकदीपिका ।। श्रीमद्बृहद्गच्छपयोजहंसः, समस्तवादीन्द्रशिरोऽवतंसः । प्रज्ञापराभूतसुरेन्द्रसूरिर्जीयाज्जगत्यां गुरुदेवसूरिः ॥ १ ॥ तद्गच्छे स्वच्छमनाः, समजनि जयशेखरो गुरुः श्रीमान् । तत्पट्टगगनभानुः, सूरिः श्रीवज्रसेनाह्वः ॥ २ ॥ तत्पट्टनायकाः श्री-हेमतिलकसूरयस्तदादेशात् । श्रीरत्नशेखराख्यः, शिष्यो लिखति स्म विवृतिमिमाम् ॥३॥
॥ ग्रंथाग्रम् १३०० ॥
।। समाप्तमिदं दीपिकासमेतं गुरुगुणषट्त्रिंशत्षट्त्रिंशिकाकुलकम् ॥
*
*
*
प्रारभ्यते न खलु विघ्नभयेन नीचैः,
प्रारभ्य विघ्नविहता विरमन्ति मध्याः विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः,
प्रारब्धमुत्तमजना न परित्यजन्ति ||
कामोऽयं नरके दूतः, कामो व्यसनसागरः । कामो विपल्लताकन्दः, कामः पापद्रुसारणिः ||
...२४२...
क्रोधो मूलमनर्थानां क्रोधः संसारवर्धनः । धर्मक्षयङ्करः क्रोधस्तस्मात्क्रोधं विवर्जयेत् ॥
पूआ पच्चक्खाणं, पडिक्कमणं पोसहो परुवयारो । पंच पयारा जस्स उ, न पयारो तस्स संसारे ॥
विवृतिकृत्प्रशस्तिः
Loading... Page Navigation 1 ... 255 256 257 258