Book Title: Gurugunshat Trinshtshatrinshika Kulak
Author(s): Hemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 247
________________ अभिक्खमकुमारे उ, कुमारेऽहं च भासए २३। एवमबंभयारीउ, बंभयारित्तिऽहं वए २४॥१२॥ जेणेवेसरियं नीए, वित्ते तस्सेव लुब्भइ २५। तप्पभावुट्ठिए वावि, अंतरायं करेइ से २६॥१३॥ सेणावई पसत्थारं, भत्तारं च विहिंसइ २७। इट्ठस्स वावि निगमस्स, नायगं सिट्ठिमेव वा २८॥१४॥ अपस्समाणे पस्सामि, अहं देवत्ति वा वए २९। अवण्णेणं च देवाणं, महामोहं पकुव्वइ ३०॥१५॥' अन्तरङ्गारिषट्कं तु अयुक्तताप्रयुक्तं कामादिकम्। यदाह'कामो१ कोहोर लोहो३, हरिसो४ माणो५ मओ६ य इअरूवं। दुरियारिछक्कमंतरमलद्धपसरं सया कुजा॥१॥' (संवेगरंगशाला २२१४) इति गाथार्थः॥३२॥ अथ द्वात्रिंशत्तमी षट्त्रिंशिकामाह - इगहियतीसविहाणं, सिद्धगुणाणं च पंच नाणाणं। अणुकित्तणेण सम्मं, छत्तीसगुणो गुरू जयउ॥३३॥ व्याख्या - सुगमैव। नवरं एकत्रिंशत् सिद्धगुणाः संस्थानाद्यभावलक्षणाः। यदाह - 'पडिसेहणसंठाणे, वण्ण गंध रस फासवेए य। पणपणदुपणट्ठतिहा, इगतीसमकायसंगरुहा॥१॥'(प्रवचनसारोद्धारः १५९४) अकायोऽशरीरः १, असङ्गः सङ्गवर्जितः२, अरुहोऽजन्मा३, एभिः सहैकत्रिंशद्भवन्ति। तथा चोक्तम् – ‘से न दीहे१, न वढेर, न तंसे३, न चउरंसे४, न परिमंडले५, न किण्हे६, न नीले७, न लोहिए८, न हालिद्दे९, न सुकिल्ले १०, न सुरभिगंधे ११, न दुरभिगंधे १२, न तित्ते १३, न कडुए १४, न कसाए १५, न अंबिले १६, न महुरे १७, न कक्कडे१८, न मउए१९, न गुरुए२०, न लहुए२१, न १. ड-पुस्तके-“लुप्पति" ॥ २. अलब्धविस्तारं॥ ३. अकायत्वं असङ्गत्वं अरुहत्वम्॥ ...२३२... अन्तरङ्गारिषट्कं, एकोनत्रिंशत् सिद्धगुणाः

Loading...

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258