Book Title: Gurugunshat Trinshtshatrinshika Kulak
Author(s): Hemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust
View full book text ________________
वेयावच्चाईहिं, पुव्विं आकंपइत्तु आयरियं । आलोएई कहं मे, थोवं वियरिज्ज पच्छित्तं ? ॥ २ ॥'
(संवेगरंगशाला ४९११, ४९१२ )
3
'धन्नो जो कुणइ तवं, अहं न सक्नेमि कत्थ मे सत्ती ? | तुब्भेवि मज्झ थामं, जाणह अणुमाणणा एसा ॥ ३ ॥ ' 'दिट्ठा उ जे परेणं, दोसा वियडेड़ तच्चिय न अन्ने । सोहिभया जाणंतु य, एसो एयावराहुत्ति ॥ ४ ॥ बायर बहुवराहे, जो आलोएइ सुहमए नेव । अहवा सुहमे वियss, परं मन्नतो उ एवं तु ॥ ५ ॥ जो सुहमे आलोयइ, सो कह नालोइ बायरे दोसे ? | अहवा जो बायरए, वियडइ सो किं न सुहुमे उ ? ॥ ६ ॥ '
(संवेगरंगशाला ४९२१, ४९२४, ४९२५)
'अमुगवराहे पत्ते, किं पच्छित्तंति पुच्छियं छन्नं ।
७
काहं सति अहवा, छन्नं गुरुणोऽवि न सुणंति ॥ ७ ॥ ' 'पक्खियचाउम्मासिय-संवच्छरिएसु सोहिकालेसु । सद्दाउले कहेइ, दोसे सो होइ सत्तमओ ॥८ ॥ आलोइऊण गुरुणो, पायच्छित्तं पडिच्छियं तत्तो । तमसद्दहओ पुच्छ्इ, अन्नन्नं अट्ठमो दोसो ॥ ९ ॥ जो सुअपरियारहिं, अव्वत्तो तस्स निययदुच्चरियं । आलोयंतस्स फुडं, नवमो आलोयणा दोसो ॥ १०॥ ते चेव जोऽवराहे, सेवइ सूरी स होइ तस्सेवी ।
१०
समदोसु मियं दाहि त्ति तस्स आलोयणे दसमो ॥ ११ ॥'
(संवेगरंगशाला ४९३४, ४९३७, ४९३९, ४९४१ )
१. वशीकृत्य । २. वितरेत् । ३. प्रायश्चित्तभयात् । ४. एतदपराध इति । ५. प्रकटयति । ६. आचार्यं प्रति। ७. अकार्षं स्वयमिति अथवा छन्नं गुरवोऽपि न शृण्वन्ति । ८. ब-पुस्तके ‘पडिच्छिउं’ इत्यपि। ९. समदोष इति । १०. दास्यतीति ॥
दश शोधिदोषाः
...१९७...
Loading... Page Navigation 1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258