Book Title: Gurugunshat Trinshtshatrinshika Kulak
Author(s): Hemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 229
________________ तदध्यात्मवचनमिति। तथा सप्तदशधा संयमः पृथिव्यादियत्नलक्षणः। यदाह - 'पुढविदगअगणिमारुअ-वणस्सइबितिचउपणिंदिअजीवे। पेहुप्पेहपमजण-परिठवणमणोवए काए॥१॥' (चरणकरणमूलोत्तरगुणप्रकरणम् ६) 'परिठवणत्ति' परिष्ठापनासंयमः। शेषाणि पदानि प्रतीतानि। विराधनात्रिकं ज्ञानादिविराधनालक्षणम्। यद्यतिप्रतिक्रमणसूत्रम् – 'पडिक्कमामि तिहिं विराहणाहिं, नाणविराहणाए दंसणविराहणाए चरित्तविराहणाए।' इति गाथार्थः॥२१॥ अथैकविंशतितमी षट्विंशिकामाह - नरदिक्खदोस अट्ठा-रसेव अट्ठार पावठाणाई। दूरेण परिहरंतो, छत्तीसगुणो गुरू जयउ॥२२॥ व्याख्या - कण्ठ्या। नवरं अष्टादश नरदीक्षादोषाः शिशुत्ववृद्धत्वादयः। यदाह 'बाले१ वुड्डेर नपुंसे३ य, कीवे४ जडे५ य वाहिए ६। तेणे७ रायावगारीट य, उम्मत्ते९ य अदंसणे१०॥१॥ दासे११ दुढे१२ य मूढे१३ य, अणत्ते१४ जुंगिए १५ इय। उवट्टिए १६ य भइए १७, सेहनिप्फेडिया १८ इय॥२॥' (पुष्पमाला १२४, १२५) तत्र सप्ताष्टौ वर्षाणि यावद्वालोऽभिधीयते १। सप्ततिवर्षेभ्य ऊर्वं वृद्धः २। नपुंसकस्तृतीयवेदीयः ३। स्त्रीभोगैर्निमन्त्रितोऽसंवृताया वा स्त्रियोऽङ्गोपाङ्गानि दृष्ट्वा शब्दं वा मन्मनोल्लापादिकं तासां श्रुत्वा समुद्भूतकामाभिलाषोऽधिसोढुं न शक्नोति स क्लीबः ४। जडस्त्रिविधः, भाषया १ शरीरेण २ करणेन ३ च। भाषाजडः पुनरपि त्रिधा-जलमूकः १, मन्मनमूकः २, एलमूकः ३। तत्र जलमग्न इव बुडबुडायमानो यो वक्ति स जलमूकः १। यस्य तु ब्रुवतः खञ्च्यमानमिव १. व्यापारः। २. उपेक्षा॥ ...२१४... सप्तदशधा संयमः, अष्टादश नरदीक्षादोषाः

Loading...

Page Navigation
1 ... 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258