________________
तदध्यात्मवचनमिति।
तथा सप्तदशधा संयमः पृथिव्यादियत्नलक्षणः। यदाह - 'पुढविदगअगणिमारुअ-वणस्सइबितिचउपणिंदिअजीवे। पेहुप्पेहपमजण-परिठवणमणोवए काए॥१॥'
(चरणकरणमूलोत्तरगुणप्रकरणम् ६) 'परिठवणत्ति' परिष्ठापनासंयमः। शेषाणि पदानि प्रतीतानि।
विराधनात्रिकं ज्ञानादिविराधनालक्षणम्। यद्यतिप्रतिक्रमणसूत्रम् – 'पडिक्कमामि तिहिं विराहणाहिं, नाणविराहणाए दंसणविराहणाए चरित्तविराहणाए।'
इति गाथार्थः॥२१॥ अथैकविंशतितमी षट्विंशिकामाह - नरदिक्खदोस अट्ठा-रसेव अट्ठार पावठाणाई। दूरेण परिहरंतो, छत्तीसगुणो गुरू जयउ॥२२॥
व्याख्या - कण्ठ्या। नवरं अष्टादश नरदीक्षादोषाः शिशुत्ववृद्धत्वादयः। यदाह
'बाले१ वुड्डेर नपुंसे३ य, कीवे४ जडे५ य वाहिए ६। तेणे७ रायावगारीट य, उम्मत्ते९ य अदंसणे१०॥१॥ दासे११ दुढे१२ य मूढे१३ य, अणत्ते१४ जुंगिए १५ इय। उवट्टिए १६ य भइए १७, सेहनिप्फेडिया १८ इय॥२॥'
(पुष्पमाला १२४, १२५) तत्र सप्ताष्टौ वर्षाणि यावद्वालोऽभिधीयते १। सप्ततिवर्षेभ्य ऊर्वं वृद्धः २। नपुंसकस्तृतीयवेदीयः ३। स्त्रीभोगैर्निमन्त्रितोऽसंवृताया वा स्त्रियोऽङ्गोपाङ्गानि दृष्ट्वा शब्दं वा मन्मनोल्लापादिकं तासां श्रुत्वा समुद्भूतकामाभिलाषोऽधिसोढुं न शक्नोति स क्लीबः ४। जडस्त्रिविधः, भाषया १ शरीरेण २ करणेन ३ च। भाषाजडः पुनरपि त्रिधा-जलमूकः १, मन्मनमूकः २, एलमूकः ३। तत्र जलमग्न इव बुडबुडायमानो यो वक्ति स जलमूकः १। यस्य तु ब्रुवतः खञ्च्यमानमिव १. व्यापारः। २. उपेक्षा॥
...२१४...
सप्तदशधा संयमः, अष्टादश नरदीक्षादोषाः