________________
वचनं स्खलति स मन्मनमूकः २। यस्त्वेलक इवाव्यक्तमूकतया शब्दमात्रमेव करोति स एलमूकः ३॥ मन्मनमूको मेधाविगुणाद्दीक्षणीयो नेतरौ १। यः पथि भिक्षाटने वन्दनादिषु वाऽतीवस्थूलतया शक्तो न भवति स शरीरजडः २। करणंक्रिया तस्यां जडः समितिगुप्तिप्रत्युपेक्षणासंयमपालनादिक्रियायां पुनः पुनरुपदिश्यमानोऽप्यतीव जडतया यो ग्रहीतुं न शक्नोति स करणजडः ३।५। व्याधितो भगन्दरातीसारप्रभृतिरोगैर्ग्रस्तः ६। स्तेनश्चौरः ७। श्रीगृहान्तःपुरनृपतिशरीरतत्पुत्रादिद्रोहको राजापकारी ८। उन्मत्तो भूतादिगृहीतः ९। अदर्शनः काणोऽन्धः स्त्यानर्द्धिको वा १०। 'दासत्ति' दासोऽङ्कितो दासीजातो वा ११। 'दुट्ठत्ति' दुष्टो द्विधा, कषायदुष्टो १ विषयदुष्टश्च २। यदाह
'दुविहो य होइ दुट्ठो, कसायदुट्ठो १ य विसयदुट्ठो २ य। सासयपुत्तीओलगित्थिसिहरणी पढम आहरणा॥११॥'
तत्र सर्षपभर्जिकाभिनिविष्टसाध्वादिवदुत्कटकषायः कषायदुष्टः १। अतीव परयोषिदादिषु गृद्धो विषयदुष्टोऽपि द्विधा, स्वपरपक्षाभ्यां चतुर्भङ्गी। विषयदुष्टस्त्रिधा, स्वलिङ्गगृहिलिङ्गान्यलिङ्गभेदात्।
'संजइकप्पठिए वा, सिज्जायरि अन्नउत्थिणीए वा। एसो उ विसयदुट्ठो, दुविहोऽवि न अरिहए दिक्खं॥१॥'
१२। 'मूढत्ति' मूढो मूल् व्यामूढो वा १३। 'अणत्तेत्ति' ऋणातः १४। 'जुंगिएत्ति' जातिकर्म-शरीरादिभिर्दूषितो जुङ्गितः, तत्र मातङ्गकोलिकबरडसूचिकादयोऽस्पृश्या जातिजुङ्गिताः, स्पृश्या अपि स्त्रीमयूरकुर्कुटादिपोषका वंशवरत्रारोहणनख-प्रक्षालनशौकरिकत्वादिनीचकर्मकारिणः कर्मजुङ्गिताः, करचरणकर्णादिवर्जिताः शरीरजुङ्गिताः १५। 'उवट्ठिएत्ति' उपस्थितो भोगलाहिकः १६। 'भइएत्ति' भृतको वृत्तिकिङ्करः १७। 'सेहनिप्फेडिआइयत्ति' यो हि अनुज्ञां विनाऽपहृत्य दीक्ष्यते स शिष्यनिःष्फेटिकः १८। एष तृतीयव्रतविलोपनप्रसङ्गान्न दीक्षणीयो निरतिशयैरिति। १. सर्षपभर्जिकार्थमाचार्यस्य परासोरपि दन्तभञ्जकः अवलगिका स्त्री शीखरिणी च। २. संयतो कल्पस्थितायां सव्यां यद्वा संयत्यां बलिकायां वा।
अष्टादश नरदीक्षादोषाः
...२१५...