Book Title: Gurugunshat Trinshtshatrinshika Kulak
Author(s): Hemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 235
________________ इति गाथार्थः ॥ २४ ॥ अथ चतुर्विंशतितमीं षट्त्रिंशिकामाह वीसमसमाहिठाणे, दसेसणा पंच गासदोसे य । — १ मिच्छत्तं च चयंतो, छत्तीसगुणो गुरू जयउ ॥ २५ ॥ व्याख्या - विंशतिरसमाधिस्थानानि, दशैषणादोषान्, पञ्च ग्रासैषणादोषान्, मिथ्यात्वं च त्यजन्, इत्येवं षट्त्रिंशद्गुणो गुरुर्जयत्विति सङ्क्षेपार्थः, विस्तरार्थस्त्वयम्-विंशतिरसमाधिस्थानानि द्रुतद्रुतचारादीनि । यदागमः ' दवदवचारि १ पमज्जिय २, दुपमज्जिय ३ रित्तसिज्ज ४ आणि ५ । रायणियपरिभासी ६, थेर ७ भूओघाई ८ य ॥ १ ॥ संजण ९ कोहणे १० पिट्ठमंसिर ११ भिक्खभिक्खमोहारी १२ । अहिगरणकरोदीरण १३, अकालसज्झायकारी १४ य ॥२॥ ससरक्खपाणिपाए १५, सद्दकरे १६ कलह १७ झंझकारी १८ य । सूरप्पमाणभोई १९, वीसइमे एसणासमिए २०॥३॥' इत्येतत्पदसंस्कारश्चायम्-द्रुतद्रुतचारी १, अप्रमार्जितस्थायी २, दुष्प्रमार्जित - स्थायी ३, घशालादिसेवी ४, अतिरिक्तशयनादिसेवी ५, रत्नाधिकपरिभाषी ६, स्थविरोपघाती ७, भूतोपघाती ८, सञ्ज्वलनोपघाती ९, दीर्घकोपी १०, पराङ्मुखावर्णवादी ११, अभीक्ष्णमभीक्ष्णं चौरस्त्वमित्यादिवादी १२, उपशान्ताधिकरणोदीरकः १३, अकालस्वाध्यायकारी च १४, सरजस्कपाणिपादः १५, रात्रावुच्चैः शब्दकरः १६, कलहकर : १७, गणभेदकारी १८, सूरप्रमाणभोजी १९. एषणायामसमितः २० इति ॥ तथा दशैषणादोषाः शङ्कितादयः यदाह - 'संकिय १ मक्खिय २ निक्खित्त ३ पिहिय ४ साहरिय ५ दायगु ६ म्मी से ७ । अपरिणय ८ लित्त ९ छड्डिय १०, एसणदोसा दस हवंति ॥ १ ॥ ' ( पञ्चाशकानि ६२० ) एतद्गमनिका यथा - शुद्धमप्यशुद्धमिति शङ्कितमकल्प्यम् १। प्रक्षितं विंशतिरसमाधिस्थानानि, दशैषणादोषाः ...२२०...

Loading...

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258