Book Title: Gurugunshat Trinshtshatrinshika Kulak
Author(s): Hemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust
View full book text ________________
विस्तरार्थस्त्वयम् - पञ्चविधवेदिकादोषाः प्रसारितपादादयः । यदाह - 'पसरियपय १ जाणुबहिं २, अंतोलग्गंति ३ गेगभुअबाहिं ५ ।
इअ वेइयपणगेणं, सुद्धं पडिलेहणं कुज्जा ॥ १ ॥ '
षड्दोषा आरभटादयः । यदाह
'आरभडा १ संमद्दा २, मोसलि ३ पप्फोडणा ४ य वक्खित्ता ५ । नच्चाविय ६ त्ति पडिले - हणाए वज्जिज्ज छद्दोसे ॥१॥ वितहकरणेण तुरियं, अन्नन्नगिन्हणे व आरभडा । अंतो व हुज्ज कोणा, निसियण तत्थेव संमद्दा ॥ २ ॥ अहउडतिरियभूमा-लभित्तिसंघट्टणा भवे मुसली । पप्फोडण वत्थस्स य, गाढं रयगुंडियस्सेव ॥३॥ वक्खित्ता सुत्ताइसु, विमग्गणेणं च जा कया हो । वत्थे अप्पाणम्मि उ, चउहा नच्चाविआ होइ ॥ ४ ॥ ' प्रतिलेखनायाः पञ्चविंशतिभेदास्तु दृष्टिप्रतिलेखनाद्याः । यदाह - 'दिट्ठिपडिलेह एगा, छ उड्डपक्खोड तिगतिगंतरिया । अक्खोडपमज्जणया, नव नव पणवीस पडिलेहा ॥ १ ॥ '
इति गाथार्थः॥२८॥
अथाष्टाविंशतितमीं षट्त्रिंशिकामाह -
-
२७
सत्तावीसविहेहिं, अणगारगुणेहिं भूसियसरीरो । नवकोडिसुद्धगाही, छत्तीसगुणो गुरू जयउ ॥२९॥
व्याख्या – कण्ठ्या। नवरं अनगारगुणा व्रतषट्केन्द्रियनिग्रहादिकाः ।
यदाह -
—
‘वयछक्कमिंदियाणं, (वि)निग्गहो भांवकरणसच्चं च । खमयाविरागयावि य, मणमाईणं निरोहो अ॥ १ ॥ कायाण छक्कजोग-म्मि जुत्त॑या वेयणाहियासणया । तह मारणंतिअहिया-सणा य एएऽणगारगुणा ॥२॥' नवकोटिविशुद्धं त्वनाहतादिकम् । यदाह -
पञ्चविधवेदिकादोषाः, षड्दोषा आरभटादयः, पञ्चविंशतिविधं प्रतिलेखनम्, सप्तविंशतिरनगारगुणाः
..२२५...
Loading... Page Navigation 1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258