Book Title: Gurugunshat Trinshtshatrinshika Kulak
Author(s): Hemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust
View full book text ________________
'आयरिय१ उवज्झाए२, तवस्सि३ सेहे४ गिलाण४ साहूस्सुंद। समणुन्न७ संघ८ कुल९ गण१०-वेआवच्चं हवइ दसहा॥१॥'
(प्रवचनसारोद्धारः ५५६) अत्र समनोज्ञाः समानधर्माणः, सङ्घश्चतुर्विधः, कुलमेकपुरुषसन्ततिरूपम्, तत्समुदायो गणः।
तथा दशविधो विनयोऽर्हदादिविषयः। यदाह'अरिहंत१ सिद्ध२ चेइय३, सुए४ य धम्मे५ य साहुवग्गे६ य। आयरिय७ उवज्झाए८, पवयणे९ दंसणे१० विणओ॥१॥ अरिहंता विहरता, सिद्धा कम्मक्खया सिवं पत्ता। पडिमाओ चेइयाई, सुयं च सामाइयाईयं॥२॥ धम्मो चरित्तधम्मो, आहारो तस्स साहुवग्गुत्ति। आयरियउवज्झाया, विसेसगुणसंगया तत्थ॥३॥ पवयणमसेससंघो, दंसणमिच्छंति इत्थ सम्मत्तं । विणओ दसण्हमेसिं, कायव्वो होइ एवं तु॥४॥ भत्ती बहुमाणो व-पणजणण नासणमवण्णवायस्स। आसायणपरिहारो, विणओ संखेवओ एसो॥५॥'
(सम्यक्त्वसप्ततिः १७-२१) तथा दशविधो धर्मः क्षान्त्यादिको यतिधर्मः। यदाह'खंती १ मद्दव २ अजव ३, मुत्ती ४ तव ५ संजमे ३ य बोद्धव्वे। सच्चं ७ सोयं ८ आकिं-चणं ९ च बंभं १० च जइधम्मो॥१॥'
(नवतत्त्वप्रकरणम् २९) 'कोहस्स निग्गहो खंती, मद्दवो माणनिग्गहो। अजवो य अमाइत्तं, मुत्ती लोहस्स निग्गहो॥२॥ तवो इच्छानिरोहो य, संजमो पाणिणं दया।
सच्चं हियं मियं वक्वं, सोअमज्झप्पसोहणं॥३॥ १. नवदीक्षितः। २. ड-पुस्तके-'संपया जत्थ' इत्यपि। ३. ब-पुस्तके-‘एयं' इत्यपि॥ दशविधं वैयावृत्त्यं, दशविधो विनयः, दशविधो धर्मः
...१९९...
Loading... Page Navigation 1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258