Book Title: Gurugunshat Trinshtshatrinshika Kulak
Author(s): Hemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust
View full book text ________________
द्वादश भिक्षुप्रतिमास्त्वेकमासादिकाः। यदागमः–
'मासाई सत्ता ७, पढमा बीय ८ तइय ९ सत्तराइदिणा १० । अहराई ११ एगराई १२, भिक्खूपडिमाण बारसगं ॥ १ ॥ पडिवज्जइ एयाओ, संघयणधिईजुओ महासत्तो । पडिमाउ भाविअप्पा, सम्मं गुरुणा अणुन्नाओ ॥ २ ॥ गच्छे च्चिय निम्माओ जा पुव्वा दस भवे असंपुण्णा । नवमस्स तइय वत्थं, होइ जहन्नो सुयाभिगमो ॥ ३ ॥ वोसट्टचत्तदेहो, उवसग्गसहो जहेव जिणकप्पी ।
३
एसण अभिग्गहीया, भत्तं च अलेवडं तस्स ॥४॥
५
६
गच्छा विनिक्खमित्ता, पडिवज्जइ मासियं महापडिमं । दत्तेगभोअणस्स व, पाणस्स व तत्थ एग भवे ॥५॥ जत्थsत्थमेइ सूरो, न तओ ठाणा पयंपि चाले । ता एगराइवासी, एगं च दुगं च अन्नाए ॥६॥ दुट्ठाण हत्थिमाईण, नो भएणं पयंपि ओसरइ । एमाइनियमसेवी, विहरइ जाऽखंडिओ मासो ॥७॥ पच्छा गच्छमुवेई, एवं दुमास तिमास जा सत्त । नवरं दत्ती वड्डइ, जा सत्त उसत्तमासीए ॥ ८ ॥ तत्तो य अट्ठमीआ, भवई इह पढम सत्तराइंदी | तीए चउत्थचउत्थेण, अपाणएणं अह विसेसो ॥ ९ ॥ '
७
( प्रवचनसारोद्धारः ५७४- ५८२)
पारणके चाचाम्लं दत्तिनियमो नास्तीति । 'उत्ताणो पासिल्लो, नेसेजिओवि ठाणठाइत्ता ।
सहइ उवसग्ग घोरे, दिव्वाई तत्थ अविकंपो ॥१०॥
१. व्युत्पन्नः (निष्पन्नः ) २. परीषहोपसर्गसहनायार्पणात् संस्कारवर्जनाच्च । ३. भक्तैषणादी साभिग्रहं। ४. अलेपकृत् । ५. सकृत्प्रक्षेपलक्षणा । ६. अपसरति अन्यमार्गे । ७. ब-पुस्तके - “अवि’ इत्यपि। ८. उत्तानः (ऊर्ध्वमुखशायी) पार्श्वशायी नैषधिकः स्थानमूर्ध्वस्थानं कायोत्सर्गस्तेन स्थाता। ९. ड-पुस्तके - 'नेसज्जिओ व ठाणठाइल्लो” इत्यपि ।
द्वादश भिक्षुप्रतिमाः
...२०५...
Loading... Page Navigation 1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258