SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ द्वादश भिक्षुप्रतिमास्त्वेकमासादिकाः। यदागमः– 'मासाई सत्ता ७, पढमा बीय ८ तइय ९ सत्तराइदिणा १० । अहराई ११ एगराई १२, भिक्खूपडिमाण बारसगं ॥ १ ॥ पडिवज्जइ एयाओ, संघयणधिईजुओ महासत्तो । पडिमाउ भाविअप्पा, सम्मं गुरुणा अणुन्नाओ ॥ २ ॥ गच्छे च्चिय निम्माओ जा पुव्वा दस भवे असंपुण्णा । नवमस्स तइय वत्थं, होइ जहन्नो सुयाभिगमो ॥ ३ ॥ वोसट्टचत्तदेहो, उवसग्गसहो जहेव जिणकप्पी । ३ एसण अभिग्गहीया, भत्तं च अलेवडं तस्स ॥४॥ ५ ६ गच्छा विनिक्खमित्ता, पडिवज्जइ मासियं महापडिमं । दत्तेगभोअणस्स व, पाणस्स व तत्थ एग भवे ॥५॥ जत्थsत्थमेइ सूरो, न तओ ठाणा पयंपि चाले । ता एगराइवासी, एगं च दुगं च अन्नाए ॥६॥ दुट्ठाण हत्थिमाईण, नो भएणं पयंपि ओसरइ । एमाइनियमसेवी, विहरइ जाऽखंडिओ मासो ॥७॥ पच्छा गच्छमुवेई, एवं दुमास तिमास जा सत्त । नवरं दत्ती वड्डइ, जा सत्त उसत्तमासीए ॥ ८ ॥ तत्तो य अट्ठमीआ, भवई इह पढम सत्तराइंदी | तीए चउत्थचउत्थेण, अपाणएणं अह विसेसो ॥ ९ ॥ ' ७ ( प्रवचनसारोद्धारः ५७४- ५८२) पारणके चाचाम्लं दत्तिनियमो नास्तीति । 'उत्ताणो पासिल्लो, नेसेजिओवि ठाणठाइत्ता । सहइ उवसग्ग घोरे, दिव्वाई तत्थ अविकंपो ॥१०॥ १. व्युत्पन्नः (निष्पन्नः ) २. परीषहोपसर्गसहनायार्पणात् संस्कारवर्जनाच्च । ३. भक्तैषणादी साभिग्रहं। ४. अलेपकृत् । ५. सकृत्प्रक्षेपलक्षणा । ६. अपसरति अन्यमार्गे । ७. ब-पुस्तके - “अवि’ इत्यपि। ८. उत्तानः (ऊर्ध्वमुखशायी) पार्श्वशायी नैषधिकः स्थानमूर्ध्वस्थानं कायोत्सर्गस्तेन स्थाता। ९. ड-पुस्तके - 'नेसज्जिओ व ठाणठाइल्लो” इत्यपि । द्वादश भिक्षुप्रतिमाः ...२०५...
SR No.022237
Book TitleGurugunshat Trinshtshatrinshika Kulak
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghvi Ambalal Ratanchand Jain Dharmik Trust
Publication Year2014
Total Pages258
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy