SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ दुच्चावि एरिस चिय, बहिया गामाइयाण नवरं तु। उक्कुडलगंडसाई, दंडाययउव्व ठाइत्ता॥११॥ तच्चावि एरिस च्चिय, नवरं ठाणं च तत्थ गोदोही। वीरासणमहवावी, ठाइत्ता अंबखुजो वा॥१२॥ एमेव अहोराई, छटुं भत्तं अपाणगं नवरं। गामनगराण बहिया, वग्घारियपाणिए ठाणं॥१३॥ एमेव एगराई, अट्ठमभत्तेण ठाणबाहिरओ। ईसीपब्भारगए, अणिमिसनयणेगदिट्ठीय।१४॥'(प्रवचनसारोद्धारः ५८३-५८७) एतस्यामेकरात्रिप्रतिमायां लाभास्त्रयः – ‘एगराइयं भिक्खूपडिमं पालेमाणस्स ओहिनाणे वा मणपजवनाणे वा केवलनाणे वा समुप्पजई' इति॥ द्वादश भावनाश्च अनित्यतादिकाः। तथाहि - 'ताओऽणिच्चमसरणं, भवमेगत्तं अन्नत्त असुइत्तं । आसव संवर निजर, सुधम्म तियलोय बोही य॥१॥ धणसयणगेहदेहा-उरूवतारुण्णसुहपहुत्ताई। अच्वंतमणिच्चाई, पडिबंधो तेसु को ? जीव !॥२॥ पियमायभायजाया-सुयहयगयसुहडकोडिमज्झावि। रंकु व्व सरणहीणो, ही हीरइ मच्चुणा जीवो॥३॥ अन्नन्नकायजाईगयनत्तयवेयवयपरावत्ता। रे जिय ! भवरंगओ, नडु व्व नडिओऽसि कह न तुमं ?॥४॥ इह दुहसुहजम्मणमर-णबंधमुक्खाइँ हुंति इक्कस्स। जीवस्स ता तुमं कीस ?, कुणसि सयणेसु पडिबंधं ॥५॥ अन्नं इमं सरीरं, अन्नो जीवुत्ति निच्छओ एसो। ता किं कुणसि ममत्तं, देहे रे जीव ! दुहगेहे॥६॥ १. उत्कटुकासनः वक्रकाष्ठवच्छेते वा दण्डवदायतः। २. ब-पुस्तके-“तु” इत्यपि॥ ३. अपनीतसिंहासनवत्स्थानम्। ४. आम्रकुब्जतया। ५. प्रलम्बितभुजद्वन्द्वतया। ६. अवनतेषदग्रभागः। ७. कोटिमध्यादपि। ८. वेदवयःपरावर्तात्। ९. अ,ड-पुस्तके-“जीव" इत्यपि। ...२०६... द्वादश भावनाः
SR No.022237
Book TitleGurugunshat Trinshtshatrinshika Kulak
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghvi Ambalal Ratanchand Jain Dharmik Trust
Publication Year2014
Total Pages258
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy