SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ 'नाणं पंचविहं तह, अन्नाणतिगं च अट्ठ सागारा । चउ दंसणमणगारा, बारस जियलक्खणुवओगा ॥ १ ॥ ' दशविधप्रायश्चित्तं त्वालोचनादिकम् । यदाह'तं दसविहमालोयण-पडिकमणोभयविवेगउस्सग्गे । तवछे अमूल अणव-ट्ठिए अ पारंचिए चेव ॥ १ उद्धरणमलणपूरण-गालणमिय-भ्रमणअसणजयणा य। तत्तियतयंगछे अण-मफासवाओ वणे उवमा ॥ २ ॥ ' चतुर्दशोपकरणानि मुखवस्त्रिकादीनि । यदाह'मुहपुत्ती रयहरणं, कप्पतियं सत्त पत्तउवगरणे । मत्तं च चोलपट्टो, उवही थेराण चउदसहा ॥१॥ ' 'पत्तं पत्ताबंधो, पायट्टवणं च पायकेसरिया । पडलाइँ रयत्ताणं, गुच्छओ पार्यनिज्जोगो ॥२॥' (पञ्चवस्तुकः ७८०) इति गाथार्थः॥१६॥ अथ षोडशीं षट्त्रिंशिकामाह (चतुर्थ: प्राचीनकर्मग्रन्थ : ४२ ) — १२ १२ बारसभेयंमि तवे, भिक्खूपडिमासु भावणासुं च । निच्चं च उज्जमंतो, छत्तीसगुणो गुरू जयउ ॥ १७ ॥ व्याख्या कण्ठ्या। नवरं द्वादशभेदं तपोऽनशनादिरूपम् । यदागमः 'अणसण १ मूणोयरिया २, वित्तीसंखेवणं ३ रसच्चाओ ४ । कायकिलेसो ५ संली-णया ६ य बज्झो तवो होइ ॥ १ ॥ पायच्छितं १ विणओ २, वेयावच्चं ३ तहेव सज्झाओ ४ । झाणं ५ उस्सग्गोऽविय ६, अब्भिंतरओ तवो होइ ॥ २ ॥ ' ( दशवैकालिकनिर्युक्तिः ४७, ४८ ) — ...२०४... १. ब - पुस्तके - " आलोयण पडिकमणे मीस विवेगे तहेव उस्सग्गे ” इत्यपि । २. उद्धरणं मर्दनं पूरणं (कठामलादेः) गालनं (पूयरुधिरादेः) मितभ्रमणं अशनयतना च। तावत्तदङ्गच्छेदनमस्पर्शवादो व्रणे उपमा ( तथा अत्रालोचनादी ) ॥ ३. पात्रप्रमार्जनचीवरखण्डः । ४. पात्रोपकरणानि । उपयोगद्वादशकं, दशविधप्रायश्चित्तं चतुर्दशोपकरणानि, द्वादशभेदं तपः
SR No.022237
Book TitleGurugunshat Trinshtshatrinshika Kulak
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghvi Ambalal Ratanchand Jain Dharmik Trust
Publication Year2014
Total Pages258
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy