Book Title: Gurugunshat Trinshtshatrinshika Kulak
Author(s): Hemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust
View full book text ________________
दुच्चावि एरिस चिय, बहिया गामाइयाण नवरं तु। उक्कुडलगंडसाई, दंडाययउव्व ठाइत्ता॥११॥ तच्चावि एरिस च्चिय, नवरं ठाणं च तत्थ गोदोही। वीरासणमहवावी, ठाइत्ता अंबखुजो वा॥१२॥ एमेव अहोराई, छटुं भत्तं अपाणगं नवरं। गामनगराण बहिया, वग्घारियपाणिए ठाणं॥१३॥ एमेव एगराई, अट्ठमभत्तेण ठाणबाहिरओ। ईसीपब्भारगए, अणिमिसनयणेगदिट्ठीय।१४॥'(प्रवचनसारोद्धारः ५८३-५८७)
एतस्यामेकरात्रिप्रतिमायां लाभास्त्रयः – ‘एगराइयं भिक्खूपडिमं पालेमाणस्स ओहिनाणे वा मणपजवनाणे वा केवलनाणे वा समुप्पजई' इति॥
द्वादश भावनाश्च अनित्यतादिकाः। तथाहि - 'ताओऽणिच्चमसरणं, भवमेगत्तं अन्नत्त असुइत्तं ।
आसव संवर निजर, सुधम्म तियलोय बोही य॥१॥ धणसयणगेहदेहा-उरूवतारुण्णसुहपहुत्ताई। अच्वंतमणिच्चाई, पडिबंधो तेसु को ? जीव !॥२॥ पियमायभायजाया-सुयहयगयसुहडकोडिमज्झावि। रंकु व्व सरणहीणो, ही हीरइ मच्चुणा जीवो॥३॥
अन्नन्नकायजाईगयनत्तयवेयवयपरावत्ता। रे जिय ! भवरंगओ, नडु व्व नडिओऽसि कह न तुमं ?॥४॥ इह दुहसुहजम्मणमर-णबंधमुक्खाइँ हुंति इक्कस्स। जीवस्स ता तुमं कीस ?, कुणसि सयणेसु पडिबंधं ॥५॥ अन्नं इमं सरीरं, अन्नो जीवुत्ति निच्छओ एसो।
ता किं कुणसि ममत्तं, देहे रे जीव ! दुहगेहे॥६॥ १. उत्कटुकासनः वक्रकाष्ठवच्छेते वा दण्डवदायतः। २. ब-पुस्तके-“तु” इत्यपि॥ ३. अपनीतसिंहासनवत्स्थानम्। ४. आम्रकुब्जतया। ५. प्रलम्बितभुजद्वन्द्वतया। ६. अवनतेषदग्रभागः। ७. कोटिमध्यादपि। ८. वेदवयःपरावर्तात्। ९. अ,ड-पुस्तके-“जीव" इत्यपि।
...२०६...
द्वादश भावनाः
Loading... Page Navigation 1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258