Book Title: Gurugunshat Trinshtshatrinshika Kulak
Author(s): Hemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 215
________________ आकिंचणमगंथत्तं, बंभं मेहुणवज्जणं । एसो दसविहो साहु- धम्मो सव्वन्नुदेसिओ ॥ ४ ॥ एयं दसविहं धम्मं, जे चरंति महेसिणो । ते संसारसमुद्दस्स, पारं गच्छंति नीरया ॥५॥' अकल्पनीयादिषट्कं प्रतीतमेव । यदुच्यते'अकप्पाईण छक्कं तु, अकप्पो गिहिभायणं । पलियंकनिसिज्जाए, सिंणाणं सोहवजणं ॥ १ ॥' एतद्विस्तरस्तु श्रीदशवैकालिकादवसेयः । इत्येवं षट्त्रिंशद्गुणो गुरुर्जयतु। इति गाथार्थः॥१३॥ अथ त्रयोदशषट्त्रिंशिकासूत्रगाथामाह - २ दसभेयाइ रुईए, दुवालसंगेसु बारुवंगेसु । दुविहसिक्खाइनिउणो, छत्तीसगुणो गुरू जयउ ॥ १४ ॥ व्याख्या - दशभेदायां रुचौ, द्वादशाङ्गेषु, द्वादशोपाङ्गेषु द्विविधशिक्षायां च निपुण इति षट्त्रिंशद्गुणो गुरुर्जयत्विति मुकुलितार्थः । विकसितार्थस्त्वयम्-दशभेदा रुचिर्निसर्गोपदेशादिका । यदाह 'निस्सग्गु १ वएसरुई २, आणारुई ३ सुत्त ४ बीय ५ रुइमेव । अभिगम ६ वित्थाररुई ७, किरिया ८ संखेव ९ धम्म १० रुई ॥ १ ॥ ' ( उत्तराध्ययनसूत्रम् १०५८) 'जो जिणदिट्ठे भावे, चउव्विहे सद्दइ सयमेव । सो होइ निस्सग्गरुई, तव्विवरी ओवएसरुई ॥ २ ॥ जिणआणं मन्नतो, जीवो आणारुई मुणेयव्वो । अंगोवंगाईयं, मन्नतो होइ सुत्तरुई ॥ ३ ॥ एगपयागपए, जस्स मई पसरए स बीयरुई । सो होइ अभिगमरुई, सुत्तं जेणत्थओ दिट्ठ ॥ ४ ॥ १. स्नानम्॥ ...२००... अकल्पनीयादिषट्कं, दशभेदा रुचिः

Loading...

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258