________________
'आयरिय१ उवज्झाए२, तवस्सि३ सेहे४ गिलाण४ साहूस्सुंद। समणुन्न७ संघ८ कुल९ गण१०-वेआवच्चं हवइ दसहा॥१॥'
(प्रवचनसारोद्धारः ५५६) अत्र समनोज्ञाः समानधर्माणः, सङ्घश्चतुर्विधः, कुलमेकपुरुषसन्ततिरूपम्, तत्समुदायो गणः।
तथा दशविधो विनयोऽर्हदादिविषयः। यदाह'अरिहंत१ सिद्ध२ चेइय३, सुए४ य धम्मे५ य साहुवग्गे६ य। आयरिय७ उवज्झाए८, पवयणे९ दंसणे१० विणओ॥१॥ अरिहंता विहरता, सिद्धा कम्मक्खया सिवं पत्ता। पडिमाओ चेइयाई, सुयं च सामाइयाईयं॥२॥ धम्मो चरित्तधम्मो, आहारो तस्स साहुवग्गुत्ति। आयरियउवज्झाया, विसेसगुणसंगया तत्थ॥३॥ पवयणमसेससंघो, दंसणमिच्छंति इत्थ सम्मत्तं । विणओ दसण्हमेसिं, कायव्वो होइ एवं तु॥४॥ भत्ती बहुमाणो व-पणजणण नासणमवण्णवायस्स। आसायणपरिहारो, विणओ संखेवओ एसो॥५॥'
(सम्यक्त्वसप्ततिः १७-२१) तथा दशविधो धर्मः क्षान्त्यादिको यतिधर्मः। यदाह'खंती १ मद्दव २ अजव ३, मुत्ती ४ तव ५ संजमे ३ य बोद्धव्वे। सच्चं ७ सोयं ८ आकिं-चणं ९ च बंभं १० च जइधम्मो॥१॥'
(नवतत्त्वप्रकरणम् २९) 'कोहस्स निग्गहो खंती, मद्दवो माणनिग्गहो। अजवो य अमाइत्तं, मुत्ती लोहस्स निग्गहो॥२॥ तवो इच्छानिरोहो य, संजमो पाणिणं दया।
सच्चं हियं मियं वक्वं, सोअमज्झप्पसोहणं॥३॥ १. नवदीक्षितः। २. ड-पुस्तके-'संपया जत्थ' इत्यपि। ३. ब-पुस्तके-‘एयं' इत्यपि॥ दशविधं वैयावृत्त्यं, दशविधो विनयः, दशविधो धर्मः
...१९९...