SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ वेयावच्चाईहिं, पुव्विं आकंपइत्तु आयरियं । आलोएई कहं मे, थोवं वियरिज्ज पच्छित्तं ? ॥ २ ॥' (संवेगरंगशाला ४९११, ४९१२ ) 3 'धन्नो जो कुणइ तवं, अहं न सक्नेमि कत्थ मे सत्ती ? | तुब्भेवि मज्झ थामं, जाणह अणुमाणणा एसा ॥ ३ ॥ ' 'दिट्ठा उ जे परेणं, दोसा वियडेड़ तच्चिय न अन्ने । सोहिभया जाणंतु य, एसो एयावराहुत्ति ॥ ४ ॥ बायर बहुवराहे, जो आलोएइ सुहमए नेव । अहवा सुहमे वियss, परं मन्नतो उ एवं तु ॥ ५ ॥ जो सुहमे आलोयइ, सो कह नालोइ बायरे दोसे ? | अहवा जो बायरए, वियडइ सो किं न सुहुमे उ ? ॥ ६ ॥ ' (संवेगरंगशाला ४९२१, ४९२४, ४९२५) 'अमुगवराहे पत्ते, किं पच्छित्तंति पुच्छियं छन्नं । ७ काहं सति अहवा, छन्नं गुरुणोऽवि न सुणंति ॥ ७ ॥ ' 'पक्खियचाउम्मासिय-संवच्छरिएसु सोहिकालेसु । सद्दाउले कहेइ, दोसे सो होइ सत्तमओ ॥८ ॥ आलोइऊण गुरुणो, पायच्छित्तं पडिच्छियं तत्तो । तमसद्दहओ पुच्छ्इ, अन्नन्नं अट्ठमो दोसो ॥ ९ ॥ जो सुअपरियारहिं, अव्वत्तो तस्स निययदुच्चरियं । आलोयंतस्स फुडं, नवमो आलोयणा दोसो ॥ १०॥ ते चेव जोऽवराहे, सेवइ सूरी स होइ तस्सेवी । १० समदोसु मियं दाहि त्ति तस्स आलोयणे दसमो ॥ ११ ॥' (संवेगरंगशाला ४९३४, ४९३७, ४९३९, ४९४१ ) १. वशीकृत्य । २. वितरेत् । ३. प्रायश्चित्तभयात् । ४. एतदपराध इति । ५. प्रकटयति । ६. आचार्यं प्रति। ७. अकार्षं स्वयमिति अथवा छन्नं गुरवोऽपि न शृण्वन्ति । ८. ब-पुस्तके ‘पडिच्छिउं’ इत्यपि। ९. समदोष इति । १०. दास्यतीति ॥ दश शोधिदोषाः ...१९७...
SR No.022237
Book TitleGurugunshat Trinshtshatrinshika Kulak
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghvi Ambalal Ratanchand Jain Dharmik Trust
Publication Year2014
Total Pages258
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy