Book Title: Gurugunshat Trinshtshatrinshika Kulak
Author(s): Hemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust
View full book text ________________
दसभेयअसंवरसं-किलेसउवधायविरहिओ निच्चं। हासाइछक्करहिओ, छत्तीसगुणो गुरू जयउ॥१०॥
व्याख्या - प्रत्येकं दशभेदभिन्नैरसंवरसङ्क्लेशोपघातै रहितः, तथा हास्यादि-षट्करहितश्चेति षट्त्रिंशद्गुणो गुरुर्जयत्विति सक्षेपार्थः।
विस्तरार्थस्त्वयम्-दशभेदोऽसंवरः, पञ्चकरणत्रियोगौघौपग्रहिकोपधिष्वप्रत्याख्यानरूपः। यदाह - 'दसहा असंवरो खलु, इंदियपणगस्स५ मण६ वय७ तनूणं८ ।
ओहोवग्गहरूवो-वहीइ१० अप्पच्चखाणेणं॥१॥' दशभेदः सङ्क्लेशस्तु, उपध्यु१ पाश्रय२ कषाया३ ऽऽहार४ मनो५ वचः६ काया७ ज्ञाना८ऽदर्शना९ऽचारित्र१० रूपः। यदाह -
'उवहि१ वसहीर कसाया३ऽऽहार४ मणो५ वय६ तणूण७ मन्नाणंट। निइंसण९ मचरित्तं१०, संकिलेसो भवे दसहा॥१॥'
दशधा चोपघातो यथा-उद्गमोपघातः१, उत्पादनोपघातः२, एषणोपघातः३, परिकर्मणोपघातः४, परिहरणोपघातः५, ज्ञानोपघातः६, दर्शनोपघातः७, चारित्रोपघातः८, अप्रीतिकोपघातः९, संरक्षणोपघात१० श्चेति। यदाह –
'दस संजमोवघाया, उग्गम१ उप्पायणे२ स३ परिकम्मे४। परिहरण५ नाण६ दंसण७ चरित्त८ अचिअत्तर संरक्खे१०॥१॥' इत्येतैरसंवरसङ्क्लेशोपघातैर्विरहितः।
हास्यादिषट्कं तु हास्य१ रत्य२ रति३ भय४ शोक५ जुगुप्सा६ लक्षणं सुप्रतीतमेव, तेनापि रहितः।
इति षट्त्रिंशद्गुणो गुरुर्जयतु। इति गाथार्थः॥१०॥ अथ दशमषट्विंशिकासूत्रगाथामाह - दसविहसामायारी, दसचित्तसमाहिठाणलीणमणो। सोलसकसायचाई, छत्तीसगुणो गुरू जयउ॥११॥ व्याख्या - सुगमैव।
नवरं दशविधसामाचारी आवश्यक्यादिका। यदाह - ...१९४... दशभेदोऽसंवरः, देशभेदः सङ्क्लेशः, दशधा उपघातः, हास्यादिषट्कम्
१०
Loading... Page Navigation 1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258