SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ दसभेयअसंवरसं-किलेसउवधायविरहिओ निच्चं। हासाइछक्करहिओ, छत्तीसगुणो गुरू जयउ॥१०॥ व्याख्या - प्रत्येकं दशभेदभिन्नैरसंवरसङ्क्लेशोपघातै रहितः, तथा हास्यादि-षट्करहितश्चेति षट्त्रिंशद्गुणो गुरुर्जयत्विति सक्षेपार्थः। विस्तरार्थस्त्वयम्-दशभेदोऽसंवरः, पञ्चकरणत्रियोगौघौपग्रहिकोपधिष्वप्रत्याख्यानरूपः। यदाह - 'दसहा असंवरो खलु, इंदियपणगस्स५ मण६ वय७ तनूणं८ । ओहोवग्गहरूवो-वहीइ१० अप्पच्चखाणेणं॥१॥' दशभेदः सङ्क्लेशस्तु, उपध्यु१ पाश्रय२ कषाया३ ऽऽहार४ मनो५ वचः६ काया७ ज्ञाना८ऽदर्शना९ऽचारित्र१० रूपः। यदाह - 'उवहि१ वसहीर कसाया३ऽऽहार४ मणो५ वय६ तणूण७ मन्नाणंट। निइंसण९ मचरित्तं१०, संकिलेसो भवे दसहा॥१॥' दशधा चोपघातो यथा-उद्गमोपघातः१, उत्पादनोपघातः२, एषणोपघातः३, परिकर्मणोपघातः४, परिहरणोपघातः५, ज्ञानोपघातः६, दर्शनोपघातः७, चारित्रोपघातः८, अप्रीतिकोपघातः९, संरक्षणोपघात१० श्चेति। यदाह – 'दस संजमोवघाया, उग्गम१ उप्पायणे२ स३ परिकम्मे४। परिहरण५ नाण६ दंसण७ चरित्त८ अचिअत्तर संरक्खे१०॥१॥' इत्येतैरसंवरसङ्क्लेशोपघातैर्विरहितः। हास्यादिषट्कं तु हास्य१ रत्य२ रति३ भय४ शोक५ जुगुप्सा६ लक्षणं सुप्रतीतमेव, तेनापि रहितः। इति षट्त्रिंशद्गुणो गुरुर्जयतु। इति गाथार्थः॥१०॥ अथ दशमषट्विंशिकासूत्रगाथामाह - दसविहसामायारी, दसचित्तसमाहिठाणलीणमणो। सोलसकसायचाई, छत्तीसगुणो गुरू जयउ॥११॥ व्याख्या - सुगमैव। नवरं दशविधसामाचारी आवश्यक्यादिका। यदाह - ...१९४... दशभेदोऽसंवरः, देशभेदः सङ्क्लेशः, दशधा उपघातः, हास्यादिषट्कम् १०
SR No.022237
Book TitleGurugunshat Trinshtshatrinshika Kulak
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghvi Ambalal Ratanchand Jain Dharmik Trust
Publication Year2014
Total Pages258
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy