Book Title: Gurugunshat Trinshtshatrinshika Kulak
Author(s): Hemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust
View full book text ________________
नीयासणमंजलिप-ग्गहाइ विणओ इहं च सेणियओ । बहुमाणो मणपीई, तत्थ पुलिंदेण आहरणं ॥ ३ ॥ दुग्गइपडणुवधरणा, उवहाणं जत्थ जत्थ जं सुत्ते । आगाढमणागाढे, मासतुसाई इहाहरणं ॥ ४ ॥ निण्हवणं अवलावो, तत्थ य दगसूयरेण दिट्ठतो । वंजण अत्थ तदुभए, दामन्नगमाइणो णेया ॥ ५ ॥' अष्टविधो दर्शनाचारो निःशङ्कितादिकः । यदाह -
-
'निस्संकिय १ निक्कंखिय २ निव्वितिगिच्छा ३ अमूढदिट्ठी ४ य । उववूह ५ थिरीकरणे ६, वच्छल्ल ७ पभावणे ८ अट्ठ ॥ १ ॥ '
( दशवैकालिकनिर्युक्तिः १८२ )
'संसयकरणं संका, बालदुगेणित्थ होइ दिट्ठतो । अन्नन्नदंसणाणं, कंक्खाए सेवगो नायं ॥ २ ॥ साहुदुगंछालक्खण विचिगिच्छाए दुगंधिया नायं । परवाइडंबरेहिं, अमूढदिट्ठी उसुलसाई ॥ ३ ॥ तवसुयपमुहगुणाणं, कण्हो उववूहणं सया कुणइ । धम्मंमि कओ सुथिरो, आसाढो खुड्डगसुरेणं ॥ ४ ॥ निच्वंपि सधम्माणं, वच्छल्लं कुणइ वयरसामिव्व । सासणपभावगा पुण, अज्जरक्खियमाइणो अट्ठ ॥५॥' अष्टविधश्चारित्राचारः समितिगुप्तिलक्षणः । यदाह - 'पणिहाणजोगजुत्तो, पंचहिँ समिईहिँ तीहिं गुत्तीहिं ।
-
३
एस चरित्तायारो, अट्ठविहो होइ नायव्वो ॥ १ ॥' (दशवैकालिकनिर्युक्तिः १८५) तथा अष्टविधाचारवदादिगुणा अपि गुरोरेव । ते चामी - आचारवान् १ अवधारणावान् २ व्यवहारवान् ३ अपव्रीडकः ४ कारकः ५ अपरिस्रावी ६ निर्यापकः ७ अपायदर्शी ८ चेति । यदुच्यते
१. ब - पुस्तके - 'णाया' इत्यपि । २. ड - पुस्तके - 'तिहि उ' इत्यपि । ३. 'वादि-गुणाः ' इति प्रकृतम् ।
अष्टविधो दर्शनाचारः, अष्टविधः चारित्राचारः
...१८७...
Loading... Page Navigation 1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258