________________
नीयासणमंजलिप-ग्गहाइ विणओ इहं च सेणियओ । बहुमाणो मणपीई, तत्थ पुलिंदेण आहरणं ॥ ३ ॥ दुग्गइपडणुवधरणा, उवहाणं जत्थ जत्थ जं सुत्ते । आगाढमणागाढे, मासतुसाई इहाहरणं ॥ ४ ॥ निण्हवणं अवलावो, तत्थ य दगसूयरेण दिट्ठतो । वंजण अत्थ तदुभए, दामन्नगमाइणो णेया ॥ ५ ॥' अष्टविधो दर्शनाचारो निःशङ्कितादिकः । यदाह -
-
'निस्संकिय १ निक्कंखिय २ निव्वितिगिच्छा ३ अमूढदिट्ठी ४ य । उववूह ५ थिरीकरणे ६, वच्छल्ल ७ पभावणे ८ अट्ठ ॥ १ ॥ '
( दशवैकालिकनिर्युक्तिः १८२ )
'संसयकरणं संका, बालदुगेणित्थ होइ दिट्ठतो । अन्नन्नदंसणाणं, कंक्खाए सेवगो नायं ॥ २ ॥ साहुदुगंछालक्खण विचिगिच्छाए दुगंधिया नायं । परवाइडंबरेहिं, अमूढदिट्ठी उसुलसाई ॥ ३ ॥ तवसुयपमुहगुणाणं, कण्हो उववूहणं सया कुणइ । धम्मंमि कओ सुथिरो, आसाढो खुड्डगसुरेणं ॥ ४ ॥ निच्वंपि सधम्माणं, वच्छल्लं कुणइ वयरसामिव्व । सासणपभावगा पुण, अज्जरक्खियमाइणो अट्ठ ॥५॥' अष्टविधश्चारित्राचारः समितिगुप्तिलक्षणः । यदाह - 'पणिहाणजोगजुत्तो, पंचहिँ समिईहिँ तीहिं गुत्तीहिं ।
-
३
एस चरित्तायारो, अट्ठविहो होइ नायव्वो ॥ १ ॥' (दशवैकालिकनिर्युक्तिः १८५) तथा अष्टविधाचारवदादिगुणा अपि गुरोरेव । ते चामी - आचारवान् १ अवधारणावान् २ व्यवहारवान् ३ अपव्रीडकः ४ कारकः ५ अपरिस्रावी ६ निर्यापकः ७ अपायदर्शी ८ चेति । यदुच्यते
१. ब - पुस्तके - 'णाया' इत्यपि । २. ड - पुस्तके - 'तिहि उ' इत्यपि । ३. 'वादि-गुणाः ' इति प्रकृतम् ।
अष्टविधो दर्शनाचारः, अष्टविधः चारित्राचारः
...१८७...