________________
'आयारव १ मवहारव २, ववहारो ३ वीलए ४ पकुव्वी ५ अ । अपरिस्सावी ६ निज्जव ७, अवायदंसी ८ गुरू भणिओ ॥ १ ॥ ' (आलोचनाग्रहणविधिप्रकरणम् १२)
-
'आयारवमायारं, पंचविहं मुणइ जो उ आयरइ । अवहारवमवहारे, आलोयंतस्स तं सव्वं ॥ २ ॥ ववहारव ववहारं, आगममाई उ मुणइ पंचविहं । उववीलव गूहतं, जह आलोएड़ तं सव्वं ॥ ३ ॥ आलोइयम्मि सोहिं, जो कारावेइ सो पकुव्वी उ । जो अन्नस्सवि दोसे, न कहेइ अ सो अपरिसावी ॥४॥ निजवओ तह कुणइ, निव्वहई जेण तं तु पच्छित्तं । इहपरलोयावाए, 'दंसेई अवायदंसी उ॥५॥' चतुर्विधा बुद्धिः, औत्पत्तिक्यादिका । यदाह - 'उप्पइया १ वेणइया २, कम्मिय ३ तह पारिणामिया ४ चेव । बुद्धी चउव्विहा खलु, निद्दिट्ठा समयविऊहिं ॥ १ ॥ ' 'पुव्वमदिट्ठमसूइयवेइयतक्खणविसुद्धगहियट्ठा । अव्वाहयफलजोगा, बुद्धी उप्पत्तिया नाम ॥२॥ भरनित्थरणसमत्था, तिवग्गसुत्तत्थगहियपेयाला ( पर्यन्तेत्यर्थः ) । उभओलोगफलवई, विणयसमुत्था हवड़ बुद्धी ॥ ३ ॥ उवओगट्टिसारा, कम्मपसंगपरिघोलणविसाला । साहुक्कारफलवई, कम्मसमुत्था हवई बुद्धी ॥ ४ ॥ '
कर्मप्रसङ्गोऽभ्यासः, परिघोलनं विचारः, ताभ्यां विस्तीर्णेत्यर्थः । 'अणुमाणहेउदिट्ठ-तसाहिया वयवियक्कपरिणामा ।
हियनिस्से असफलवई, बुद्धी परिणामिया नाम ॥ ६॥ ' (आवश्यकनिर्युक्तिः ९४८)
१. ब - पुस्तके - 'अववीलव' इत्यपि । २. ब - पुस्तके - 'कहेइ सो' इत्यपि । ३. ब-पुस्तके
'निज्जावउ' इत्यपि। ४. ब-पुस्तके - 'देसेइ' इत्यपि ॥ ५. ब- पुस्तके - 'उभय' इत्यपि । ६. ब-क-पुस्तके - ‘वयविवक्क' इत्यपि ।
( आवश्यक निर्युक्तिः ९३९, ९४३, ९४६ )
...१८८...
अष्टविधाचारवदादिगुणाः, चतुर्विधा बुद्धिः