Book Title: Gurugunshat Trinshtshatrinshika Kulak
Author(s): Hemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust
View full book text ________________
सविसयबलवत्तं पुण, जुज्जइ तहवि हु महिड्डियं चरणं । चारित्तरक्खणट्ठा, जेणियरे तिण्णि अणुओगा ॥ २ ॥ चरणपडिवत्तिहेऊ, धम्मकहा कालदिक्खमाईया | दविए दंसणसुद्धी, दंसणसुद्धस्स चरणं तु ॥ ३ ॥ जह रण्णो विसएसुं, वयरे कणगे य रयय लोहे य । चत्तारि आगरा खलु, चउण्ह पुत्ताण ते दिण्णा ॥४॥ चिंता लोहागरिए, पडिसेहं कुणइ सो उ लोहस्स । वयराईहि य गहणं, करिंति लोहस्स तिन्नियरे ॥५ ॥ एवं चरणंमि ठिओ, करेइ गहणं विहीइ इयरेसिं ।
एएण कारणेणं, हवइ हु चरणं महिड्डीयं ॥ ६ ॥ ' ( ओघनिर्युक्तिभाष्यम् ५-१०) यद्वा चत्वार्युपक्रमादीन्यनुयोगद्वाराणि । यदाह
'चत्तारि अणुओगदारा पन्नत्ता । तंजहा उवक्कमो१ निक्खेवो२ अणुगमो३ नओ४ य।। ' तेष्वपि निपुणो- विज्ञः ।
इत्येवं षट्त्रिंशद्गुणो गुरुर्जयतु । इति गाथार्थः ॥ ८ ॥
अथाष्टमषट्त्रिंशिकासूत्रगाथामाह
९
नवतत्तण्णू नवबं-भगुत्तिगुत्तो नियाणनवरहिओ । नवकप्पकयविहारो, छत्तीसगुणो गुरू जयउ ॥ ९ ॥
९
व्याख्या - नवतत्त्वज्ञो, नवब्रह्मचर्यगुप्तो, निदाननवकरहितो, नवकल्पकृतविहार:, इति षट्त्रिंशद्गुणो गुरुर्जयत्विति सङ्क्षेपार्थः ।
विस्तरार्थस्त्वयम्-नव तत्त्वानि जीवाजीवादीनि । यदाह
'जीवा १ जीवा २ पुण्णं ३, पावा ४ सव ५ संवरो ६ य निज्जरणा ७ । बंध ८ मुक्खो ९य तहा, नव तत्ता हुंति नायव्वा ॥ १ ॥ ' ( नवतत्त्वप्रकरणम् १ ) इत्यादि नवतत्त्वप्रकरणान्नवतत्त्वविस्तरविचारोऽवसेयः ।
नव ब्रह्मचर्यगुप्तयस्तु कुसंसर्गादिदोषरहितवसत्यासेवनाद्याः । यदाह 'वसहि १ कह २ निसिजिंदिय ३, कुडिंतर ४ पुव्वकीलिय ५ पणीए ६ । अइमाया ७ हार ८ विभू-सणा९ य नव बंभगुत्तीओ ॥ १ ॥'
(चरणकरणमूलोत्तरगुणप्रकरणम् १०)
नव तत्त्वानि, नव ब्रह्मचर्यगुप्तयः
-
...१९१...
Loading... Page Navigation 1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258