SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ सविसयबलवत्तं पुण, जुज्जइ तहवि हु महिड्डियं चरणं । चारित्तरक्खणट्ठा, जेणियरे तिण्णि अणुओगा ॥ २ ॥ चरणपडिवत्तिहेऊ, धम्मकहा कालदिक्खमाईया | दविए दंसणसुद्धी, दंसणसुद्धस्स चरणं तु ॥ ३ ॥ जह रण्णो विसएसुं, वयरे कणगे य रयय लोहे य । चत्तारि आगरा खलु, चउण्ह पुत्ताण ते दिण्णा ॥४॥ चिंता लोहागरिए, पडिसेहं कुणइ सो उ लोहस्स । वयराईहि य गहणं, करिंति लोहस्स तिन्नियरे ॥५ ॥ एवं चरणंमि ठिओ, करेइ गहणं विहीइ इयरेसिं । एएण कारणेणं, हवइ हु चरणं महिड्डीयं ॥ ६ ॥ ' ( ओघनिर्युक्तिभाष्यम् ५-१०) यद्वा चत्वार्युपक्रमादीन्यनुयोगद्वाराणि । यदाह 'चत्तारि अणुओगदारा पन्नत्ता । तंजहा उवक्कमो१ निक्खेवो२ अणुगमो३ नओ४ य।। ' तेष्वपि निपुणो- विज्ञः । इत्येवं षट्त्रिंशद्गुणो गुरुर्जयतु । इति गाथार्थः ॥ ८ ॥ अथाष्टमषट्त्रिंशिकासूत्रगाथामाह ९ नवतत्तण्णू नवबं-भगुत्तिगुत्तो नियाणनवरहिओ । नवकप्पकयविहारो, छत्तीसगुणो गुरू जयउ ॥ ९ ॥ ९ व्याख्या - नवतत्त्वज्ञो, नवब्रह्मचर्यगुप्तो, निदाननवकरहितो, नवकल्पकृतविहार:, इति षट्त्रिंशद्गुणो गुरुर्जयत्विति सङ्क्षेपार्थः । विस्तरार्थस्त्वयम्-नव तत्त्वानि जीवाजीवादीनि । यदाह 'जीवा १ जीवा २ पुण्णं ३, पावा ४ सव ५ संवरो ६ य निज्जरणा ७ । बंध ८ मुक्खो ९य तहा, नव तत्ता हुंति नायव्वा ॥ १ ॥ ' ( नवतत्त्वप्रकरणम् १ ) इत्यादि नवतत्त्वप्रकरणान्नवतत्त्वविस्तरविचारोऽवसेयः । नव ब्रह्मचर्यगुप्तयस्तु कुसंसर्गादिदोषरहितवसत्यासेवनाद्याः । यदाह 'वसहि १ कह २ निसिजिंदिय ३, कुडिंतर ४ पुव्वकीलिय ५ पणीए ६ । अइमाया ७ हार ८ विभू-सणा९ य नव बंभगुत्तीओ ॥ १ ॥' (चरणकरणमूलोत्तरगुणप्रकरणम् १०) नव तत्त्वानि, नव ब्रह्मचर्यगुप्तयः - ...१९१...
SR No.022237
Book TitleGurugunshat Trinshtshatrinshika Kulak
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghvi Ambalal Ratanchand Jain Dharmik Trust
Publication Year2014
Total Pages258
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy