Book Title: Gadya Padya Sanskrutatmakam Champakmala Charitram
Author(s): Yatindrasuri,
Publisher: Rajenda Pravachan Karyalay
View full book text
________________
चरित्रम्
श्रीचम्पकमाला
कन्या न्यगादीदेवम्-सखि ! नूनमहमेतत्कथनेन त्वां मुग्धां जानामि, यदेवममिधत्से, ध्रुवमेषा ते समुक्तिस्त्वयि जाड्यमालस्यश्च व्यनक्ति । याः खलु विवेकादिविकलाः सालसा भवन्ति योषितस्ता एव त्वमिव सतीत्वमुशन्ति । मादृशी दक्षतरा कामीनी तु मनोनुकूलमेव कृत्यं संसाधयति । यदाहं विवाहिता पत्युः सदने वत्स्यामि, तदा सकलयुवजनमनोमोहननानाविधहावभावादिविविधचेष्टया भरिमेकान्तमासक्तं विदधती स्वीयचातुर्ययोगादतिरमणीयतरुणतमपुरुषान्तरः सत्रापि स्वैरं रंस्ये खलु । यतः-' विविधरसास्वादनमीहमाना भ्रमरी खल्वेकमेव तरुं न जुषते, किन्त्वनेकांस्तरूनेव भजमाना निजेच्छां पिपर्ति । तद्वदहमपि विविधविषयरसास्वादचिकीर्षया भूयांसो गुणवतो युवजनान् सेवमाना निजयौवनं साफल्यं नयिष्ये । यतः 'स्त्रियो ोकस्मिन्नेव प्रीतिकरणाचातुर्य नो लभन्ते, किन्त्वनेकदक्षानुरागितरुणजनैः साकं मैत्रीकरणादेव स्त्रीचारित्र्यवैचित्र्यमाप्नुवन्ति ' युवतीनामिहोद्भुतप्रभूतकामाग्निः कथङ्कारमेकेन पुंसा शाम्येत, नैव शान्तिमेतीति रहस्यम् । वने किल प्रवर्धमानो दावानलो घटमात्रवारिसेकादिव कश्चित्कामशास्त्रपूर्णो बलीयान् पुमानप्येकया कामिन्या नो तृप्यति तर्हि सखि ! त्वमेव कथय ? यत्पुंसोऽपेक्षयाऽष्टगुणाधिकमारसारवती युवतिः सर्वाङ्गसञ्जातकामा सत्येकेन पुंसा कथमात्मन इच्छां पिपूर्यात् । यदुक्तम्नाग्निस्तृप्यति काष्ठानां, नापगानां महोदधिः । नान्तकः सर्वभूतानां, न पुंसां वामलोचनाः॥८॥ __ व्याख्या-यथाऽग्निः काष्ठानामिन्धनानां राशिना न तृप्यति-तृप्तिमुपैति, यथा वा महोदधिः-सरित्पतिः, आपगानां संयोगेन न तृप्यति, अन्तको यमो वा सर्वभूतान् सर्वेषां प्राणिनां नाशनानो तृप्यति-सन्तुष्यति तथा बामलोचनाः स्त्रियः
Jain Educa
t
ional
For Personal & Private Use Only
INTww.jainelibrary.org

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94