Book Title: Gadya Padya Sanskrutatmakam Champakmala Charitram
Author(s): Yatindrasuri, 
Publisher: Rajenda Pravachan Karyalay

View full book text
Previous | Next

Page 74
________________ श्रीचम्पकमाला ॥३९॥ सार्थपतिना सम्पादितां भोजनसामग्री तदालयं समेत्य ससैन्योऽहं भुञ्जीयेति युज्यते । सार्थवाहो यद्यपि सबलमेव मा प्रमोदातिरेकाद् भोजनाय न्यमन्त्रयत, तथापि तावतीः सामग्रीः सम्पादयितु स कदापि न शक्नुयादित्यवधार्य मतिमान् राजा कमपि निजसेवकं तत्र सदने प्राहिणोत् । सोऽपि तदीयसदनमागत्य, ततः परावृत्य राजानमित्याचख्यौ-खामिन् ! तस्य निकेतने सामग्र्याः का कथा ?, पाकशालायां धूमोऽपि नालोकि, तदनुचराश्च निश्चिन्ता एव ददृशिरे, किमन्यद्वदामि-एकः शिशुरपि यावद् भुञ्जीत तावत्यपि सामग्री तेन नाकारि, पुनः कथमेष ससैन्यं श्रीमन्तं न्यमन्त्रयत?, इति सेवकोदितमाकर्ण्य क्षमेशोऽपि तत्कालमेव क्रुधा जज्वाल, अभ्यधाचैवम्-अहो ! यदेष ससैन्यं मां निमन्त्र्य किमप्यकुर्वन् निरुद्यमस्तिष्ठति ? । तेनाऽनुमीयते यदसौ महाधूर्तोऽस्ति, अथवा किमेष घातकः?, वञ्चकोऽलसो वा ?, योऽस्तु सोऽस्तु । सपरिवारोऽहं तदालये समागतायां वेलायां भोक्त्तुं व्रजिष्यामि, सामठ्या विना कथमेतान्मे परिवारान् भोजयतीत्यपि द्रक्ष्यामि। । अस्मिन्नेवावसरेऽस्थिचर्मावशेषांस्तान् गर्तस्थान मन्त्रिणः स्वस्त्रिया शिक्षितः सार्थवाह आह खल्वेवम्-मन्त्रिणः! मदादेशमसंशयं यूयं करिष्यथ चेद् युष्मानहं नरकाद् घोरान्धकाराज्जीवानिवाऽवश्यमुद्धरिष्यामि गर्तादमुष्मात् । लेशतोऽपि ततो विपरीतं करिष्यथ चेदत्रैव गर्ने पुनर्निधास्यामि । तदुक्तिमाकर्ण्य ते समृचिरे–भो रभयप्रद ! यथा निगदिष्यसि तथैवाऽऽचरिष्याभि, तदुल्लंघनं नैव करिष्यामो वयमिति तथ्य जानीहि, परन्त्वस्माद् गर्तात्तूर्णमेव चिरपरिभुक्तपापफलानतिदुःखितानस्मानुद्धर । त्वं महीयसामपि श्लाघ्योऽसि, समेषां नमस्योऽसि, यतस्ते सतीमतल्लिकेयं विदुषी प्राणवल्लभा विधिनाऽकारि। अथाचिरादेव तन्मध्यात्तानिष्काश्य शुद्धेन वारिणा सुनप्य तेषाङ्गात्रेषु सकलेषु रक्तचन्दनं कर्पूरादिसुरभीकृतमलिप्त । ॥३९ Jan Education For Persona & Private Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94