Book Title: Gadya Padya Sanskrutatmakam Champakmala Charitram
Author(s): Yatindrasuri, 
Publisher: Rajenda Pravachan Karyalay

View full book text
Previous | Next

Page 84
________________ श्रीचम्पकमाला ॥४४॥ स्यिा अतुलप्रभावता चिरायुरस्तु । अपि खल्वमन् दुर्मतिका लक्षणं तं सार्थवाहमाका नेत्यर्थः । अतएव धनवान् धन्यवादाहश्चाऽयं सार्थवाहः, यस्येदृशी कामिनी शीलशालिनी जगजनपाविनीविचकास्ति । या कामिनी शीलपालनात्सीतादिपुण्यवनितायाः साम्यमश्चति, रूपश्रिया रतिमपि हेपयते, बुद्ध्या सरस्वतीकल्पास्ति, तामेनां सतीशिरोमणिमालोकमाना जना अपि धन्या इति निश्चयं वदामः । इत्थं प्रशस्य तत्क्षणं तं सार्थवाहमाकार्य विहस्य नृपस्तमवोचत-सखे ! अत्यद्भुतान् यक्षान्मे समर्पयामासिथ ?, या खल्वमून् दुर्मतिकाञ्छठान् निस्त्रपांश्च मन्त्रिणो निजधीचातुर्येणाऽ शिक्षयत्सा ते प्रेयसी श्रेयसी सती चिरायुरस्तु । अपि च यस्या महासत्या वाणीमचेतनास्तरुलतादयोऽप्युल्लंधितुं नैव शक्नुवन्ति, तस्या अतुलप्रभावतश्चाऽमी मन्त्रिणः स्वीयां शठतां मुञ्चेयुस्तत्र किमाश्चर्यम् ।। एवं विक्रमादित्यो नरपतिस्तदितरेऽपि सभ्यास्तां सती बहुधा प्रशशंसुः। युज्यते चैतत्-'गुणयोगात्के सद्भिर्न प्रशश्यन्ते' तया परीक्षया सर्वाशाविस्तृतशोभाशालिनी सतीमतल्लिका चम्पकमाला सतीगणनायां प्राथम्यमयाश्चक्रे । तदिनादस्याः सतीत्वमाहात्म्यं सर्वत्र लोके समैधत, शीतांशोः सुधामयी कळेव लोकानामाह्लादिका सुखावहा च जज्ञे सती चम्पकमाला। तदनु वसन्तत्तौ काननं काम इव सह तेन सार्थवाहेन विक्रमार्को राजाऽनुक्रमेणोजयिनीमाययौ । सखेदास्ते चत्वारो मन्त्रिणोऽपि तां सतीश्चम्पकमालां कृताऽपराधं क्षमयित्वा स्वस्वसदनं गन्तुमुत्सुकास्तदा दातृणां शिरोमणिश्चम्पकमालापि सहर्ष पूर्वमङ्गीकृतं धनं तेभ्यः प्रत्यर्पयत । अपि च सुधास्यन्दिन्या गिरा तान्मन्त्रिणः सा तथोपदिष्टवती यथा ते तत्कालमेव परस्त्रीरिरंसामत्याक्षुः। अहो ! ' महासत्या विदुष्या महिमा महीयान्भवति, येन तेऽनार्या अपि मन्त्रिण आर्याश्चक्रिरे ।' ततो कुलदेवीमिव तां सती चम्पकमालां वारम्वारं नमस्कृत्य तस्या उदारां गुणावली कीर्तयन्तस्ते चत्वारो मन्त्रिणः स्वस्थाः यत्वा खस्वसदनं तामन्त्रिणः सा तथोपविध मन्त्रिण आर्यान्वत्रिणः स्वस्थाः ॥४४॥ Jain Educatio For Personal & Private Use Only M Rjainelibrary.org

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94