Book Title: Gadya Padya Sanskrutatmakam Champakmala Charitram
Author(s): Yatindrasuri, 
Publisher: Rajenda Pravachan Karyalay

View full book text
Previous | Next

Page 90
________________ चरित्रम् श्रीचम्पकमाला ॥४७॥ *CRACHCRACA%AKARSACH तद्वद् यः परिपालयिष्यतितमां शीलं किलाऽखण्डितं, ___ सत्कीर्त्याः सदनं भविष्यतितमां मामह्यमानो हि सः ॥ ४६ ॥ . व्याख्या-यावजीवमनघं निर्दोष शीलं सतीत्वं प्रतिपाल्य संरक्ष्य सतीनां पतिव्रतानां स्त्रीणामग्रगण्या मुख्या सती, अस्मिन्भवे-जन्मनि सा चम्पकमाला निरूपमम्-निर्नास्त्युपमा यस्य तदनुपमं निर्मलं यशः कीर्ति लेभे प्राप्तवती । तद्वद्चम्पकमालावद् यः कोऽप्यन्योऽखण्डितं शीलं ब्रह्मचर्यव्रतं पालयिष्यतितमाम् , स नरो हि-निश्चितं मामद्यमानः भृशं लोकरशेषैः स्तूयमानः सत्कीर्त्याः सुयशसः सदनं भविष्यतितमामिति । श्रीसौधर्मबृहत्तपाख्यभुवनख्याताऽच्छगच्छाधिप-श्रीराजेन्द्रजगजयिष्णुचरणाम्भोजद्वयान्तेसदा। एतस्मिन् रचिते यतीन्द्रमुनिना गद्यप्रबन्धे मुदा, जज्ञे चम्पकमालिकीयचरिते प्रस्तावतुर्योऽनघः॥ चम्पकमालाचरितं, शैरवसुनवभूतुलितविक्रमाब्दे । चैत्रिकसितद्वितीयोशनसि समापयामासैतत् ॥ २॥ श्रीसौधर्मबृहत्तपोगच्छगगनाङ्गणदिनमणि-सुविहितसूरिशक्रचक्रचूडामणि-जङ्गमयुगप्रधान-परमयोगिराज विश्वपूज्य-भट्टारक श्रीमद्विजयराजेन्द्रसूरीश्वरचरणपङ्कजभृङ्गायमाण-व्याख्यानवाचस्पत्युपाध्याय-श्रीयतीन्द्रविजयसंदृब्धा गद्यपद्यसंस्कृतभाषात्मिका श्रीचम्पकमाला-कथा समाप्ता । ॥४७॥ For Persona & Private Use Only IN Jain Education i nelerary.org

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94