Book Title: Gadya Padya Sanskrutatmakam Champakmala Charitram
Author(s): Yatindrasuri,
Publisher: Rajenda Pravachan Karyalay
View full book text
________________
चरित्रम.
श्रीचम्पकमाला
॥४०॥
लक्ष्म्याः श्रेष्ठपट्टोपमे नरपालविशालभाले तिलकं रचयाञ्चके । तदनु नृपस्य मनः सदने निवसन्तीनां धीहीश्रीणामान्दोलनाय झूलनखट्वेव कण्ठार्पिता सुमाला शुशुभेतराम् । तदनन्तरं यत्र यक्षीकृता मन्त्रिण आसन् , तत्रैव सदने राजानमसावनयत् । मुधा यक्षीकृतांस्तान्मन्त्रिणो नमस्कृत्य सार्थवाहोऽभ्यधात्-भो यक्षाः! एते मे प्रभवः सपरिकराः भोजनाय समुपागताः, अतो यूयं तूर्णमेव तत्परिवेषणाय सामग्रीः समर्पयत ।
अथ तेऽपि कृत्रिमयक्षास्तत्कालमेवाऽगणितानि तदर्हासनानि स्वर्णमयानि राजतानि च स्थालानि लघूनि गुरूणि च पानपात्राणि कल्पतरव इव तस्मै ददिरे । तदनु सुपक्वान्यतिमिष्टानि द्राक्षाङ्कोटाऽक्षोटजम्बीराऽऽम्रादिदिव्यानि राशीकृतानि फलानि तिरस्कृतामृतस्वादूनि, सुकोमलानि माधुर्यभराणि घृतपूराणि शष्कुलीः, अपूपान् सिंहकेशरियामोदकान् प्रीतिकरान् खर्जादिमिष्टपदार्थान् , पुजीकृताऽमृततुल्यरसान् कमनीयतमान् शर्कराधृतचूर्णपूर्णपाचितान् संपूर्णचन्द्रमण्डलाकारान् घृतपूरान् , तथा स्वादिष्टविशिष्टाधिकघृतपाचितविविधपकानादिसरसरुचिकरपदार्थान् वितेरुस्तस्मै । पुनस्ते बहुवर्षीयाऽतिसूक्ष्मसुरभिशाल्योदनान सूपांश्च भुजानांस्तान् पुलकाञ्चितान् कत्तुं दाक्षिण्यवहान् , सुरभीणि नूत्नानि पौष्टिकानि प्रभूतानि घृतानि, विविधान् नृपाशनार्हबहूञ्छाकान् दत्तवन्तः। ततस्ते लवङ्गैलाजयपत्रादिसुरभिमयताम्बूलपूर्णमनेकं पात्रम् , कङ्कोलादिचूर्णम् , पूगीफलानि नानाजातीयानि, बहूनि दुग्धानि शर्करा मिश्राणि, दधीनि चातिपिच्छलानि, तावन्ति चीनांशुकानि राजार्हाणि, दिव्यानि नानाविधाभरणानि चाहमहमिकया समर्पितुं लग्नाः। ये ये पदार्थास्तत्रावसरे रिक्ततामुपगतास्ते पुनरपि गुप्तरीत्या गूढचारिपुंभिरानीय तत्सन्निधौ स्थापिताः। अथैतत्प्रदत्तविविधातिस्वादुपदार्थान् यथाकामं भुजानः
॥४०॥
Jain Educatio
n
al
For Personal & Private Use Only
A
w.jainelibrary.org

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94