Book Title: Gadya Padya Sanskrutatmakam Champakmala Charitram
Author(s): Yatindrasuri,
Publisher: Rajenda Pravachan Karyalay
View full book text
________________
श्रीचम्पकमाला
चरित्रम्.
॥८॥
निरुध्य सतीत्वं चिकीर्षत्यसौ पृथ्वीपतिः, यस्मादस्यान्तःपुरे सन्ति खल्वन्या अपि स्त्रियस्तास्त्वेवमीहरभवने जात्वपि नैव स्थापयति । हो ! मया ज्ञातमेतन्निदानम् ? ' यस्यां रजन्यां सख्या सत्रा चिरं सर्व हृद्यमहमालपम् , तदशेषमेष नष्टचर्यायै पर्यटन्नूनमशृणोत् । अत एव तत्प्रतीकर्तुमना असौ राजा विचारवतामग्रेसरो भवन् दाक्षिण्यशिरोमणिं मामाश्रित्य कामिनीजनचारित्र्यबुभुत्सयैव मत्पाणिमग्रहीत् ।' तेनैव हेतुनाऽहमनुमिनोमि-यदेषराजेन्द्रस्तीवभावामतिकामुकीं चातुर्यचणां मां परिणीय कोशे कृपाणमिवेशावरुद्धागारे मां रक्षितुमेव किल न्यवासयत् ।' आस्तामेतत् , यद्येवमेष विजानाति, तर्हि जानातु, परन्तु वस्तुस्वभावमजाननेष महीभर्त्ता यद्येतदिच्छया वा किलैवमुद्यममकृत, तथापि कदाचिदपि मामेष रक्षितुं नैव प्रभवेत् । यदधुनापि किमपि नो गतम् , अलमिदानीममुना विचारणाऽसारेण, सम्प्रतिकाले यन्मे श्रेयस्कारि तदेव मया चिन्तनीयमहमवश्यमेव वा विचारितं कृत्यमग्रे करिष्यामीत्थं मनसि निश्चित्य निजकार्य सिषाधयिषया कालमपेक्षमाणा यतमाना कपटवारिपूर्णा वापिका सा नवोढा निजाऽसीमचातुर्यकलया राजनि बहिः प्रीतिमाविष्कुर्वती, अन्तश्च कपटं विदधती, चतुरतरनरेश्वरस्य मनोरञ्जनाय मनोहराणि वचनानि नर्तयन्ती सरसवचनवारिधारां वर्षितुं लग्ना । इत्थं स्वस्वभाव प्रकटयन्तीमेनां दक्षोऽपि राजा तस्याः कपटप्रेम्णा मुग्धीभूय सरलप्रकृतिकामेव विवेद । पूर्वपरिचितां तदीयदक्षतां सर्वथा विससारैव । स्त्रीणां भर्तुरानुकूल्यधारणमेव महीयान् रसोऽस्तीति निश्चयं स्वान्ते विभ्रती सा नृपेणाप्रेरितापि नरपतिचित्तानुकूलाचरणेन तन्मनः प्रीणयितुं लग्ना । तस्या निःसीमानुकूलवृत्त्या रञ्जितो राजा तदनुकूलीभूयैव तामसेवत । यस्माद्धेतोः 'सकलं लोकं वशीकतुं मंत्रं विनैवानुकूलाचरणङ्कार्मणं बिभर्ति युवतिजनः।'
Jain Educati
onal
For Personal & Private Use Only
Www.jainelibrary.org

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94