Book Title: Gadya Padya Sanskrutatmakam Champakmala Charitram
Author(s): Yatindrasuri,
Publisher: Rajenda Pravachan Karyalay
View full book text
________________
चरित्रम्
भीचम्पक माला
॥२४॥
त्वात् । तथापीदानीमुपायान्तराऽसत्वादनुचितमपि तद्विधातव्यमेव । तदाह
अकार्यमप्याचरणीयमेव, धनैविहीनैरधिकं चिकीभिः ।
त्रैलोक्यनाथोऽपि बाल ययाचे, कृत्वा तनुं खर्वतरां हि विष्णुः ॥ २७॥ व्याख्या-अधिक महत्त्वं चिकीर्भिः कर्तुमिच्छभिः पुंभिर्धनैरथैविहीनैरकार्यमनुचितमप्याचरणीयमेव कर्त्तव्यमेव । यतः त्रैलोक्यनाथो विष्णुरपि त्रिभुवनाधिपत्येच्छया खर्वतरांनीचैस्तरां तनु-शरीरं कृत्वा बलिं ययाचे याचितवान् ।
अतएव निजस्वीमिलनव्याजेन तत्र गत्वा श्वशुराद्धनमधिगत्य स्त्रियमत्रानीय व्यापार करवाणि चेदरमित्यवधार्य प्रथम पत्नीमानीय गृहदुर्दशामपनीय पश्चालक्ष्म्युपार्जनेन दारिद्रथमपहार्यमिति निश्चित्य शरीरमात्रसहायश्चरणमात्रवाहनः, प्रयाणो
द्भूतप्रभूतप्रस्वेदलमधूलिपटलविलिप्ताऽशेषगात्रस्तथाऽसंयताऽतिविकीर्णमूर्धजच्छत्रस्तरुपत्रभोजनपात्रोऽहमनुक्रमेण महता कष्टेन कौशाम्बीमासाद्य श्वशुरालयमागाम् , किन्तु रङ्कोचितवेषधारित्वात्तत्र केपि मां नैव लक्षितवन्तः। नयेतावदेव, किन्तु द्वारि-| गतं मामन्तः प्रवेशाय प्रतिहारी रङ्कमिव निषिषेध ।
राजन् ! किन्ते निगदामि ?, तत्रावसरे दुर्दैवः किङ्कर्त्तव्यतामूढोऽहं भिक्षुवेषधारीभृय तैः सहान्तः प्राविशम् । तदानीं सर्वेभ्यो भिक्षां ददाना मत्पत्नी मेऽपि भिक्षां दत्तवती, किन्तु भर्ताऽयमिति न जानाति स्म । चिरादर्शनाद्रकोचितवेषाच्च भिक्षुमध्यगतं मां नैव प्रत्यजानीत यदा मत्पत्नी, तदाऽहमात्मपरिचयमस्यै दद्यामिति यावदच्छं तावद् भृकुट्या विलक्षणमुख
॥२४॥
Jain Education
For Personal & Private Use Only
P
lainelibrary.org

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94