Book Title: Gadya Padya Sanskrutatmakam Champakmala Charitram
Author(s): Yatindrasuri, 
Publisher: Rajenda Pravachan Karyalay

View full book text
Previous | Next

Page 60
________________ चरित्रम् श्रीचम्पक-16 वेचयितुं नैव प्रभवन्ति ।" माला यतः " एकदा कुत्रचिद्रम्यकानने समाधौ समासीद्धरः, तत्रैव कियत्यो मानुष्यो युवतयः क्रीडितुमाजग्मुः, ताः सुन्दरी रखलोकमानोऽसमाप्तसमाधिको हरः सञ्जातकामविकारस्ताश्च गगने नीत्वा ताभिः सह रेमे, प्रान्ते पार्वत्या ता अधः पातिताः ॥३२॥ शिवश्च समाधौ योजितः"। "विष्णुरपि कस्यचिद् बलीयसो जलन्धरासुरस्य तनयां छलयित्वा समुपाभुत, ततस्तं सा शशाप"। " इन्द्रोऽप्येकदा गौतमः पत्नीमहल्यां रूपान्तरव्याजेन बुभुजे । तद्विदित्वा गौतमो दत्तवांस्तस्मै शापं तेन महेन्द्रस्य करसहस्रं भगात्मतामियाय । " "कोप्येको यवीयांस्तपस्वी क्वचिन्मन्दिरे किलैकाकी न्यवसदसौ खलु जितेन्द्रियतया सर्वत्र प्रख्यातिमानाऽऽसीत् । दैवादेकदा काचिदेका कामिनी मनोहराऽऽभरणवसनविभूषिता तदग्रतश्चचाल, तदूपविमोहितस्तपस्वी पश्चेषुपरिपीडिताऽशेषगात्रस्तामन्वगच्छत् । यदा सा निजसदनमागतवती तदा स योगी तां रतिमयाचत, तस्य याचनं श्रुत्वा द्वारं पिधातुं यदैच्छत्तदा स बलान्निजशिरसा कपाटमनर्गलं विधातुमयतत । तत्रावसरे सा जवेन तथा कपाटं दत्तवती यथा तन्मध्यपातितपस्विशिरः कपाटसंघातात्तत्कालमेव विच्छिन्नमभवत्तदैव स ममार च ।” यदीदृशयोगिनां वशिनां मनांसि कामिनीमुखपङ्कजविलोकनेन मारकिङ्करतां नयेरंस्तर्हि पामराणां का वार्ता । अतएव तुभ्यमर्पितां त्वदनुरागिणीमिमां कामिनीमङ्गीकुरु । यथा त्वं भृतां स्वस्त्रीं तदिष्टपुंसेऽर्पयामासिथ, तथैवाऽहमपि त्वयि रागिणीमभीष्टाश्चिरमुपभुक्तामेनां कामिनी तेऽर्पयामि । तामशङ्कमना गृहाण, यतः उभयोमिथोऽनुरागिणोर्नवयौवनयोयुवयोः परस्परविरहजं दुःखं कथं दद्याम् ?, यदिष्टानां वियोगः समेषामसहनीय एव भवति । स्त्रीणां चरित्रं मति ॥३२॥ Jain Education For Personal & Private Use Only l inelibrary.org

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94